________________
यह मानय नियनीय है जिसका हृदय दुराचार यो दुर्गन्धि से प्याप्त है।
___ आचार्य बन्दना विधि लघ्व्या सिद्ध गणि स्तुत्या गणी वंद्यो गवसनात् । सद्धान्तोऽन्त श्रुत स्तुत्या तथान्यस्तति विनां ।। ७॥ सि.आ. सि आ.शु सि श्रु
२+१:
स्वाध्याय वेली स्वाध्यायं लघुभक्त्यात्तं श्रुत सूर्योरहनिशे । पूर्वेऽपरेऽपि चाराध्य श्रुतस्यैव क्षमापयेत् ॥ ८॥ श्रुपा लघ. व समाप्तीनंतर ध्रुत.
प्रत्याग्न्यान व निष्टापन - उपोपणाचे हेयं लघ्व्या सिद्ध भक्त्याश नादौ । प्रत्याख्यानाद्याशु चादेय भन्ते ।। सूरौ तादृग्योगिभक्त्यग्रया तद् ।ग्राह्यं वन्द्य, सूरि भक्त्या सलध्व्या ॥६॥
लघुसिद्ध. आहारानतरसि. आचार्यपुढेकरणेसर. यो.ति.
___ चतुर्दशीच्यादिवशी घिसमयवंदने भक्तिद्वयमध्ये श्रुतनुति चतुर्दश्याम् ।।
प्रादुस्तक्तित्रय मुखतियोः केपि सिद्धांतिनूतो ॥१०॥
चै. श्रु. पच.
चतुर्दशीचे दुसरे मत सिद्धे चैत्ये श्रुते भक्तिस्तथा पंचगुरुस्तुतिः ॥
शांतिभक्तिस्तथा कार्या धतुर्दश्यामिति क्रिया ॥११॥
मित्र.अ.पं.गो. नाहीतन्दुसरेदिव.
[११]