________________
सराचार में आत्मा और समाज का विकास होता है।
शुद्ध रूप चिन्मय चित् पिडं, चिज्ज्योति श्चिच्छक्त्योर्नोडं । चिद्रम्यं चित्कौमुदि चंद्र, स्मर बोधाधिपति गुण सांद्र ॥५५॥ निर्मल चिद्रू पा मृसिंधु, शुक्लध्यानांवुजकज बंधुम् । सिद्धि वधू सरसीवर हंस, पश्य शिवंशांतं च निरंशं ॥५६॥
ज्ञानार्णव कल्लोल कलापे, क्रीडति योजस् शिव रूपे । नव केवल लब्धिभिरापूर्णः, सेव्यते मुनिभिर्गतवर्णः ॥५७॥ केवलकरविरणीविप्रेशं, मुक्तिकामिनी कर्णावतंसं ।
त्रिभुवनलक्ष्मी भाल विशेषं, लब्धि सोध रत्नानां कलशं ॥५॥ शिवहंसी संगम सस्नेह, अष्टगुणोपेतं च विदेहं । बोधि सुधारस पान पवित्रं, साम्य समुद्र त्रिभुवन नेत्रं ॥५६॥ अनाद्य खंडा चलसद्वेद्य, योगि वृद वदारक वंद्य । हरिहर ब्रह्मादि भिरभिवंद्य, केवल कल्याणोत्सवहृद्य ॥६०॥
श्रुतशवलिनी सुरगिरिविधुरं, निःश्रेयसलक्ष्मीकरमुकुरं । कर्म महोघर भेदनभिदुरं, श्याम श्री ग्रीवालंकारं ॥१॥ व्योमाकारं पुरुषमरूपं, निर्वापित संसृति संतापं ।
वजित कामदहन संपातं, त्रिभुवन भव्य जीव हिततातं ॥२॥ इत्यादिक गुणगण संपूर्ण, चितय परमात्मानं तूर्ण। अप्ट प्रवचन मातुः पितरं, पारी कृता जवं जव पारं ॥६३।। निज देहस्थं स्मररेमूढ, त्वं नो चेद् भ्रमिष्यसि गूढः । मूर्खाणा मध्ये त्वं रूढः, त्वं च भविष्यस्यग्ने पंढः ॥६४॥
एक मनेकं स्वंसंभारय, शुद्धमशुद्ध स्वं संतारय । लक्ष्यमलक्ष्यं स्वं संपारय, कर्म कलंकं त्वं संदारय ॥६॥ बद्धमबद्धं रिक्तमरिक्तं, शून्यमशून्यं व्यक्ताऽव्यक्त ।
रुप्टमरुष्टं दुष्टादुष्टं, शिष्टमशिष्टं पुष्टाऽपुष्टं ॥६६॥ अंतर्भेदज्ञान विचारः, व्यवहार व्यवहारा सारः। वर्ण्यते देहस्यं पुरुष, विषय विरक्तर्ज्ञान विशेषः ॥६७॥ विरम विरम बाह्यादि पदार्थ, रम रम मोक्ष पदे च हितार्थे । फुर फुरु निजकार्य च वितंद्रः,भव भव केवल वोध यतीन्द्रः ॥६॥
. [१]