________________
जिस घर में गुणी जनों का सत्कार है वहाँ देवता का वास है।
कोणत्रितय समन्वितकुंडं, वन्हिबीज वर्णं रविखंडम् ॥ दग्धय मध्ये क्षिप्त्वा पिंडं, पश्यसि सिद्धिवधूवरतुंडं ॥४१॥ आकाशं सम्पूर्ण व्याप्य, पृथ्वीवलयं सर्व प्राप्य ॥ वातं वातं हृदि संभारय, परमानंदं चेतसि धारय ॥४२॥
तेन वातवलयेनोड्डाप्यं, भस्म दमनुदिनमास्थाप्यं ॥ द्वादशांतमध्ये सद्धयानं, कुरु सिद्धानां परमं ध्यानं ॥४३॥ आकाशे संगजितमुदिरं, सेन्द्रचापमासार सुसारं ।।
नीरपूरसंप्लावितसूरं, संरोध्येति घनाघननिकरं ॥४४॥ अर्धचंद्र पुट समसंराध, वारणपुर संचित्यमबाधं ॥ अमृत-पूरवर्षण शशिसारं, तुष्ट योगिवप्पीहकनिकरं ॥४५॥ कांत्या स्नापितदश दिग्वलयं, दर्शनवोध वीर्यशिवनिलयं ॥ चिन्मयपिंडं वर्जितवलयं, स्मर निजजीवं निर्मलकायं ॥४६॥
भामण्डल निजितरविकोटि, शुक्लध्यानाऽमृत संपुष्टि ॥ तीर्थकर परमोत्तमदेवं, स्वात्मानं स्मरकृतसुरसेवं ॥४७॥
कुभवातेन च तं संचित्यं, अर्ध्वरेफ संयुक्त नित्यं ॥
__ सकलबिदुनाना हतरूपं, स्थापय चित्ते छेदितपापं ॥४८॥ कमलमेक मारोपय चान, आरोग्य स्मर तद्दलवर्गे ॥ सर्व मंत्र बीजं हृदि नितरां, काम क्रोध कषायै विरतं ॥४६॥ शरदिदो निर्गच्छंतं संतं, मंत्र राज माराधय सततं । तालु सरोरुह मागच्छंतं, मेघाऽमृत धारा वर्षतं ॥५०॥
भूल तयोर्मध्ये चाऽऽरोप्यं, उड्डाप्य प्राणाने स्थाप्यं ॥ पुनरुद् साम्य च हृदये, धार्य नेत्रोत्पल विषये तत्कार्य ॥५१॥ सोमदेव सूरेरुपदेशः, कार्यश्चित्ते शुभ संवेशः ॥
लंबीजाक्षरमारोप्यांते, विद्वद्भिर्मुक्तचं नासांते ॥५॥ एवमादिमंत्राणां स्मरणं, कुरु जीव ! त्वं तेषां शरणं ।। यत् सामर्थ्याद्विजहसि भरणं, संसाराब्धेः कुरुसे तरणं ॥३॥ अविचल चित्तं धारयबंधो ! यास्यसि पारं संसृति सिंधोः॥ त्वं च भविष्यसि केवल बोधो, हंसत्वं प्राप्स्यसि शिवसिंधो ॥५४॥ [१२८]