________________
गुसी जनो का आदर करना ही अपनी उन्नति का पारण है।
पर्यकादि विधेरभ्यास, यत्नतया कुरु योगाऽभ्यासं । दुर्धर मोह महासित सर्प, कोलय वोधय मर्दय दर्प ॥२७॥ पूरक कुंभक रेचक पवनः, संसारेंधन टाहन दहनैः । कृत्वा निर्मल कार्य पूर्व, त्वं लभसे केवल बोधमनंतं ॥२८॥
घ्राण विनिर्गत पवन समूह, रुधित्वा स्फोटय कलि निवहं । दशम द्वारि विलीनं कुरु, त्वं लभसे केवल वोध मनतं ॥२६॥ हृदयादानीय च नाभिप्रति, वायुतदनु च तं पूरयति ।
योगाभ्यास चतुर योगीन्द्रा, पूरक लक्षण माहुरतन्द्राः ॥३०॥ नाभि सरोजे पवनं रुध्वा, स्थिर तरमत्र नितात वध्वा । पूर्ण कुंभवन्निभर रूपं, कथयति योगी कुभक रूपं ॥३१॥ निस्सारयति शनैस्त कोष्ठात्, पवनयो योगीश्वर वचनात् । रेचक वातं योगी कथयति, यो जीवान् मोक्ष प्रापयति ॥३२॥
नासामध्ये नगर चतुष्टय, मस्ति नितात मूढ ! विचारय । तत्रोत्पत्तेर्वात चतुर्णा, संचरणां च कलय संपूर्णा ॥३३॥ चक्षुविषये अवसि ललाटे, नाभी तालुनि हत्कजनिकटे ।
तत्रैकस्मिन् देशे चेतः, सद्ध्यानी धरतीत्यति शांत ॥३४॥ योजन लक्ष प्रमितं कमलं, संचित्यं जांवून दविमलं । कोशदेश मंदिर गिरि सहित, क्षीरसमुद्र सरोवर सहितं ॥३५॥ तस्यो परि सिंहासन मेकं, तत्रस्थित्वा कुरु सध्यानं । चेतय सिद्ध स्वरूपम मान, प्राप्स्यसि जीव! शिवामृतपानं ॥३६॥
तदनंतर माध्येयं रम्यं, नाभी मध्ये कमलं सौम्यं । षोडश पत्र प्रमित सारं, स्वर मालान्वित पत्राऽऽधारं ॥३७॥ रेफकला विन्दु भिरानद्वं, तन्मध्ये संस्थाप्यं शुद्धं ।
शून्यं वर्ण सत्वंतव्यं, तेजोमय माशं संदिव्यं ॥३॥ तम्मान्निन्तिो धूमाली, पश्चादग्नि कणानामाऽऽली। संचित्यानु ज्वाला श्रेणी, भव्यानां भवजलधे - ोणी ॥३६॥ ज्वालानां निकरण ज्वाल्यं, कर्म कजाप्टक पत्रं गल्यं । अवतानं हृदयस्यं चित्य, मोक्षं यास्यसि मानय सत्यं ॥४०॥
[१७]