________________
अपराधी व्यक्तियों के प्रति शान्त व्यवहार करना साधु का अलंकार है।
विषय पिशाचासंगं मुंच, क्रोध कषायौ मूलाल्लुच । कंदर्प प्रभोर्मानं कंच, त्वं लुपेन्द्रिय चौरान पंच ।।१३॥ कुत्सित कुथित शरीर कुटीरं, स्तननाभी मांसादिविकारं । रेतः शोणित पूयापूर्ण, जघनच्छिद्र त्यजरे ! तूर्ण ॥१४॥
संसाराब्धी कालमनंतं, त्वंवसितोऽसि वराक ! नितातं । अद्याऽपि त्वं विषयाऽऽसक्तः, भवतेषु त्वं मूढ़ ! विरक्त ॥१५॥ दुर्गति दुःख समूहै भग्न, स्तेषां पृष्ट पुनरपि लग्नः ।
विकलो मत्तो भूताविष्टः, पापाचरणे जंतो ! दुष्टः ।।१६॥ सप्त धातुमय पुद्गलपिडः, कृमिकुल कलितामय फणिखंडः । देहोऽयं तव निंदित कुंडः, तदपि हिमूनि पतति यमदंड ॥१७॥ मा कुरु यौवन धन गृहगर्व, तव कालस्तु हरि यति सर्व । इंद्र जाल मिदमफलं हित्वा, मोक्षपदं च गवेषय मत्वा ॥१८॥
नीलोत्पल दलगतजल चपलं, इन्द्रचाप विद्य त्सम तरलं । कि न वेत्सि संसारमसारं, चांत्या जानासि त्वं सारं ।।१९॥ शोक वियोग भयैः संभरितं, संसारारण्यं त्यज दुरितं ।
कस्त्वा हस्ते दृढमिव धृत्वा, बोधिष्यति कारुण्यं कृत्वा ॥२०॥ मुंच परिग्रह वृन्दमशेषं, चारित्रं पालय सविशेषं । काम क्रोधनिपीलनयंत्र, ध्यानं कुरु रे जीव ! पवित्रं ॥२१॥ मुंच विनोदं कामोत्पन्न, पश्य शिवं त्वं शुभसंपन्न । यास्यसि मोक्ष प्राप्यसि सौख्यं, कृत्वा शुक्लं ध्यानं सख्यं ॥२२॥
आशा वसन वसानो भूत्वा, कामोपाधिकषायान् हित्वा । गिरिकंदर गहनेषु स्थित्वा, कुरु सध्यानं ब्रह्म विदित्वा ॥२३॥ यय नियमासन योगाभ्यासान, प्राणायाम प्रत्याहारान् ।
धारण ध्येय समाधीन धारय, संसाराब्धेर्जीवं तारय ॥२४॥ अर्हत्सिद्ध मुनीश्वर साक्ष, चारित्रं यदुपात्तं दक्ष । तत्त्वं पालय यावज्जीवं, संसारार्णव तारण नावं ॥२५॥ सावधि वस्तु परित्यजनंयत्, रक्षय शुद्धमनाः शुद्धं तत् ।
औदास्यं शाम्यं संपालय, आशा दासी संगं वारय ॥२६॥ [१२६]