________________
परि किसी को अमृत नहीं पिता सकते तो पिप मिलाकर मारने की चेप्टा तो मत पगे।
wwwwwwwwwwwwwwwwwww
coc0
अथ श्री चन्द्रकृता वैराग्य मणिमाला
()000
चितय परमात्मानं देवं, योगिसमूहैः कृत पदसेवं । संसारार्णववर जलयानं, केवल बोध सुधारसपानं ॥१॥ जीव जहीहिधनादिकतृष्णा, मुंच ममत्वं लेश्यां कृष्णां । घर चारित्रं पालय शीलं, सिद्धिवधूक्रीडावर लोलं ॥२॥
अध्र वमिदमाकलय शरीरं, जननीजनक धनादि सदारं । वांछा कुरुषे जीव नितांतं, कि न हि पश्यसि मूढ़ कृतांतं ॥३॥ बाल्ये वयसि क्रीडा सक्त, स्तारुण्ये सति रमणीरक्तः ।
वृद्धत्वेऽपि धनाशाकष्ट, स्त्वं भवसीह नितांतं दुष्टः ॥४॥ फा ते आशा यौवन विषये, अध्र वजल बुदबुदसमकाये । मृत्वा यास्यास निरय निवासं, न जहसि तदपि धनाशापाशं ॥५॥ भ्रातमें वचनं कुरु सारं, चेत्त्वं वांछसि संसृतिपारं। मोह त्यक्त्वा काम क्रोधं, त्यज भजत्वं संयमवरबोधं ॥६॥
का ते कांता कस्तव तनयः, संसारोऽपि च दुःखमयो यः । पूर्व भवे त्वं कोहग्भूतः, पापास्त्रव कर्मभि रभि भूतः ॥७॥ शरणम शरणं भावय सतत मर्थ मनर्थ चितय नियतं ।
नश्वरकाय पराक्रम वित्त, वांछा कुरुषे तस्यहि चित्ते ॥८॥ एको नरके याति वराकः, स्वर्गे गच्छति शुभस विवेकः । राजाप्येकः स्याच्च धनेशः, एकः स्याद् विवेको दासः ॥६॥ एको रोगी शोको एको, दुःख विहीनो दुःखी एकः। व्यवहारी घ दरिद्री एक, एकाको भ्रमतीह वराकः ॥१०॥
अथिरं परिजन पुत्र कलत्रं, सर्व मिलितं दुःखा मत्रं । चेतसि चितय नियतं मातः, काते जननी कस्तव तातः ॥११ भातर्भूत गृहीतोऽसि त्वं, दार निमित्त हिंससि सत्त्वं । तेनाऽर्थेन च यास्यसि नरकं, तत्र सहिष्यसि घोरातकं ॥१२॥
[१२५]