________________
काय से किसी का घात मत करो।
आलोचनप्रतिक्रमणतदुभय विवेकयुत्सर्गत पश्छेदपरिहारोपस्थापनाः ।।२२।। ज्ञानदर्शन चारित्रोपचाराः ।।२३।। आचार्योपाध्यायतपस्विशक्ष्यग्लानगणकुलसंघसाधुमनोज्ञानाम् ॥२४॥ वावनापृच्छनानुप्रक्षाम्नायधर्मोपदेशाः ॥२५॥ बाह्याभ्यन्तरोपथ्योः ॥२६॥ उत्तमसंहननस्यैकाग्र चिन्तानिरोधो ध्यानमान्तर्मुहुर्तात् ।।२७॥ आर्त रौद्रधयंशुक्लानि ॥२८॥ परे मोक्षहेतू ॥२६॥ आर्तममनोज्ञस्य सम्प्र योगे तद्विप्रयोगायस्मृतिसमन्वाहारः ॥३०॥ विपरीतं मनोज्ञस्य ॥३१॥ वेदनायाश्च ॥३२॥ निदानं च ॥३३॥ तदविरत देश विरतप्रमत्त संयतानाम् ॥३४॥ हिसानृतस्तेयविषयसंरक्षणेभ्यो रौद्रमविरतदेश विरतयो ।॥३५॥ आज्ञापायविपाफसंस्थान विचयाय धर्म्यम् ॥३६॥ शुक्ले चाद्ये पूर्व विदः ॥३७॥ परे केलिनः ॥३८॥ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरत क्रियानिवर्तीनि ॥३६॥ येकयोगकाययोगायोगानाम् ॥४०॥ एकाश्रये सवितर्कवीचारे पूर्वे ॥४१॥ अवीचारं द्वितीयम् ॥४२॥ वितर्कः श्रुतम् ॥४३॥ वीचारोऽर्थव्यजनयोगसंक्रान्तिः ॥४४॥ सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशम कोपशान्त मोहक्षपकक्षीणमोह जिनाः क्रमशोऽसंख्येयगुण निर्जराः ॥४५॥ पुलाकवकुश कुशीलनिग्रंथस्नातका निम्र थाः ॥४६॥ संयमश्रुतप्रतिसेवनातीलिंगलेश्योपपादस्थान विकल्पतः साध्याः ॥४७॥
इति तत्वार्थाधिगमे मोक्ष शास्त्रो नवमोऽध्यायः । मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् ॥१॥ वन्धहेत्वभावनिर्जरा भ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः ॥२॥ औपशमिकादिभव्यत्वानां च ॥३॥ अन्यत्र केवलसम्यक्त्वज्ञान दर्शनसिद्धत्वेभ्यः ॥४॥ तदनन्तरमूद्ध्वं गच्छत्यालोकान्तात् ॥५॥ पूर्वप्रयोगादसन्गत्वाद्बन्धच्छेदात्तथागति परिणामाच्च ॥६॥ आविद्धकुलालचक वयपगतले पालाबुवदेरण्डबीजवदग्निशिखावच्च ॥७॥ धर्मास्तिकामावभावात् ।।८।। क्षेत्रकालगतिलिंग तीर्थचारित्र प्रत्येकबुद्धबोधितज्ञानावगाहनान्तरसंख्याल्पबहुत्वतः साध्याः : ॥६॥
इति तत्त्वार्थाधिगमे मोक्ष शास्त्र दशमोऽध्याय. ॥१०॥ अक्षरमात्रपदस्वरहीनं व्यञ्जनसन्धि विवजितरेफम् साधुभिरत्र मम क्षमितव्यं को न विमुह्यति शास्त्र समुद्र ॥१॥ दशाध्याये परिच्छन्ने तत्त्वार्थे पठिते सति । फलं स्यादुपवासस्य भाषितं मुनि पुंगवः ॥२॥ तत्त्वार्थसूत्रकर्तारं गृद्ध - पिच्छोऽपिलक्षितम् । वन्दे गणीन्द्र संजातमुमास्वामि मुनीश्वरम् ॥३॥
इति तत्वार्थ सूत्रम् परनाम तत्वार्थाधिगम मोक्ष शास्त्र समाप्तम् ।। 31
[१२१]