________________
मन से किसी का बुरा विचार मत करो।
शून्यागारविमोचितावासपरोपरोधाकरणभक्ष्यशुद्धिसधाविसंवादाः पञ्चः ॥६॥ स्त्रीरागकथाश्रवण तन्मनोहराङ्गनिरीक्षण पूर्वरतानुस्मरण वृष्येष्टरसस्वशरीर संस्कारत्यागाः पञ्च ॥७॥ मनोज्ञामनोजेन्द्रियविषयरागद्वेषवर्जनानि पञ्च ॥८॥ हिसादिष्विहामुत्रापायावद्यदर्शनं ॥६॥ दुःखमेव वा ॥१०॥ मैत्रीप्रमोद कारुण्यमाध्यस्थानि च सत्त्वगुणाधिकक्लिश्यमानाविनयेष ॥११॥ जगत्कायस्वभावौ वा संवेगवैराग्यार्थम् ॥१२॥ प्रमत्तयोगात्प्राणव्यपरोपणं हिसा ॥१३॥ असदभिधानमनृतं ॥१४॥ अदत्तादानं स्तेयम् ।।१५॥ मैथुनमब्रह्म ॥१६॥ मूर्खापरिग्रहः ॥१७॥ निःशल्यो व्रती ॥१८|| आगार्यनगारश्च ॥१६॥ अणुव्रतोऽगारी ॥२०॥ दिग्देशानर्थ दण्ड विरतिसामायिक प्रोषधोपवासोपभोग परिभोग परिमारणातिथि संविभागअतसम्पन्नश्च ॥२१॥ मारणान्तिको सल्लेखनां जोषिता ॥२२॥ शङ्काकाङ्क्षाविचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतीचाराः ॥२३॥ वृतशीलेषु पंच पंच यथाक्रमम् ॥२४॥ बन्धबधच्छेदातिभारारोपणान्नपाननिरोधाः ॥२५॥ मिथ्योपदेशरहोभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेराः ॥२६॥ स्तेनप्रयोगतदाहृतादानविरुद्ध राज्यासिक्रमहीनाधिकमानोन्मानप्रतिरूपकव्यवहाराः ॥२७॥ परविावहकरणे त्वरिकापरिगृहीतापरिगृहीतागमनाङ्गक्रीड़ाकामतीवाभिनिवेशाः ॥२८॥ क्षेत्रवास्तुहिरण्यसुवर्णधनधान्य दासी दास कुप्यप्रमाणतिक्रमाः ॥२६॥ ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तराधानानि ॥३०॥ आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ॥३१॥ कन्दर्पकौत्कुच्यमौखासमीक्षाधिकरणोपभोगपरिभोगानर्थक्यानि ॥३२॥ योगदुःप्रणि धाना नादर स्मृत्य नुपस्था नानि ॥३३॥ अप्रत्य वेक्षिता प्रमाज्जितोत्सर्गादानसंस्तरोपक्रमणानादरस्मृत्यनुपस्थानानि ॥४॥ सचित्तसम्बन्धसन्मिश्राभिषवदुःपक्वाहाराः ॥३५॥ सचित्तनिक्षेपापिधानपख्यपदेशमात्सर्यकालातिक्रमाः ॥३६॥ जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानानि ॥३७॥ अनुग्रहार्य स्वस्यातिसर्गो दानम् ॥३८॥ विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः ।।३६।।
इति तत्त्वार्थाधिगमे मोक्षशास्त्रो सप्तमोऽध्याय ॥७॥ मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवाः ॥१॥ सकषायत्याजीवः कर्मणो योग्यान्पुद्गलानादत्ते स बन्धः ।।२॥ प्रकृतिस्थित्यनुभागप्रदेशास्तद्विधयः ॥३॥ आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायाः ॥४॥ पञ्चनवद्ध यष्टाविंशतिचतुद्विचत्वारिंशद्विपञ्चभेदा यथाक्रमम् ॥५॥ मतिश्रुतावधिमनःपर्यायकेवलानां ॥६॥ चारचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रबलाप्रचलास्त्यानगद्धयश्च।।७।।
[१६]