________________
दुर्जन अग्नि के समान अपने आश्रित को ही जला देता है।
उपर्युपरि ॥१८॥ सौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलान्तवकापिष्टशुक्रमहा शुक्रशतारसहस्त्रारेष्वानत प्रारणतयोरारणाच्युतयोर्नवसु वेयकेषु विजयवैजन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च ॥१९॥ स्थितिप्रभावसुखद्य तिलेश्या विशुद्धीन्द्रियावधिविषयतोऽधिकाः ॥२०॥ गति शरीरपरिग्रहाभिमानतो होनाः ॥२१॥ पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ॥२२॥ प्राग्न वेयकेभ्यः कल्पाः ॥२३॥ ब्रह्मलोकालया लौकान्तिकाः ॥२४॥ सारस्वादित्यवह्नयरुणगर्दतोयतुषिता व्यावाधारिष्टाश्च ॥२५।। विजयादिषु द्विचरमाः ॥२६॥ औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥२७॥ स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमार्द्धहीनमिताः ॥२८॥ सौधर्मशानयोः सागरोपमे ऽधिके ॥२६॥ सानत्कुमारमाहेन्द्रयोः सप्त ॥३०॥ त्रिसप्तनवकादशत्रयोदशपञ्चदभिरधिकानि तु ॥३१॥ आरणाच्युतादूद्ध मेकेकेन नवसु ग्रेवेयकेष विजियादिषुसर्वार्थसिद्धौ च ॥३२॥ अपरा पल्योपममधिकम् ॥३३॥ परतः परतः पूर्वा पूर्वानन्तराः ॥३४॥ नारकाणां च 'द्वितीयादिषु ॥३५॥ दशवर्षसहस्त्राणि प्रथमायाम् ॥३६॥ भवनेषु च ॥३७॥ व्यन्तराणां च ॥३८॥ परापल्योपममधिकं ॥३६॥ ज्योतिष्काणां च ॥४०॥ तदष्ट भागोऽपरा ॥४१॥ लोकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ॥४२॥
इति तत्त्वार्थाधिगमे मोभशास्त्र चतुर्थोऽध्याय ॥४॥ अजीवकायाघधिकिाशपुद्गलाः ॥१॥ द्रव्याणि ॥२॥ जीवाश्च ॥३॥ नित्यावस्थितान्यरूपाणि ॥४॥रूपिणः पुद्गलाः ॥५।आ आकाशादेकद्रव्याणि ॥६॥ निष्क्रियाणि च ॥७॥ असङ्ख्याः प्रदेशाः धर्माधम्मकजीवानान् ।।८।। आकाशस्यानन्ताः ॥६॥ संययासङ्ख्ययाश्च पुद्गलानाम् ॥१०॥नाणोः ॥११॥ लोकाकाशेऽवगाहः ॥१२॥ धर्माधर्मयोः कृत्स्ने ॥१३॥ एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥१४॥ असङ्खचय भागादिषुजीवानाम् ॥१५॥ प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् ॥१६॥ गतिस्थित्युपग्रहो धमाधम्र्मयोरुपकारः ॥१७॥ आकाशस्यावगाहः ।१८॥ शरीरवाछ मनः प्राणापानाः पुद्गलानाम् ॥१६॥ सुखदुःखजीवितमरणोपग्रहाश्च ॥२०॥ परस्परोपग्रहो जीवानाम् ॥२१॥ वर्तनापरिणामक्रियापरत्वापरत्वे च कालस्य ॥२२॥ स्पर्शरसगन्धवर्णवन्तः पुद्गला ॥२३॥ शब्दबन्धसोक्षम्यस्थौल्यसंस्थानभेदतमश्छायाऽऽतपोद्योतवन्तश्च ॥२४॥ अगवस्कन्धाश्च ॥२५॥ भेदसंघातेभ्य उत्पद्यन्ते ॥२६।। भेदादणुः ॥२७॥ भेदसंघाताम्यां चाक्षुषः ॥२८।। सद्व्यलक्षणम् ॥२६॥
[११७]
||४||
30