SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ अपराधी व्यक्तियो को उचित दण्ड देना राजाओ का श्रृंगार है। भरत हैमवत हरिविदेह रम्यक हैरण्य वर्तरावत वर्षाः क्षेत्राणि ॥१०॥ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिम वन्निषधनील रुक्मिशिखरिणो वर्षधरपर्वताः ॥११॥ हेमार्जुनतपनीयवैडूर्य रजतहेममयाः ॥१२॥ मणिविचित्रपार्श्व उपरि मूले च तुल्य विस्ताराः ।।१३॥ पद्ममहापद्मतिगिञ्छकेसरि महापुण्डरीकपुण्डरीका हदास्तेषामुपरि ॥१४॥ प्रथमो योजनसहस्त्रायामस्त दद्ध विष्कम्भो हृदः ॥१५॥ दशयोजनावगाहः ॥१६॥ तन्मध्ये योजनं पुष्करम् ॥१७॥ तद्विगुणद्विगुणा हृदा पुष्कराणि च ॥१८॥ तन्निवासिन्योदेव्यः श्रीहीधृतिकोति बुद्धिलक्ष्म्यः पल्योपमस्थितयः ससामानिक परिषत्काः ।।१६।। गंगासिन्धुरोहिद्रोहितास्या हरिद्धरिकान्ता सीतासीतोदानारीनरकान्तासुवर्ण रूप्यकूलारक्तारक्तोदाः सरिस्तन्मध्यगाः ॥२०॥ द्वयो योः पूर्वाः पूर्वगाः ॥२१। शेषास्त्वपरगाः ॥२२॥ चतुर्दश नदी सहस्त्र परिवृता गंगासिन्ध्वादयो नद्यः ॥२३॥ भरतः षड्विंशति पञ्चयोजनशत विस्तारः षट्चकोनविंशतिभागा योजनस्य ॥२४॥ तद्विगुणद्विगुणविस्तारा वर्षधरवर्षा विदेहान्ताः ॥२५॥ उत्तरा दक्षिणतुल्याः ॥२६॥भरतरावतयोवृद्धिहासौ षट्समयाभ्यामुत्सप्पिण्यवसर्पिणीभ्याम् ॥२७॥ ताभ्यामपरा भूमयोऽवस्थिताः ॥२८॥ एकद्वित्रिपल्योपमस्थितयो हैमवतक हारि वर्षकदेव कुरुवकाः ॥२६॥ तथोत्तरा ॥३०॥ विदेहेषु संख्येयकालाः ॥३१॥ भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशतभागः ॥३२॥ द्वितिकोखण्डे ॥३३।। पुष्कराद्धे च ॥३४॥ प्राङ मानुषोत्तरान्मनुष्याः ॥३५॥ आर्या म्लेच्छाश्च ॥३६॥ भरतरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरुत्तरकुरुभ्यः ॥३७॥ नृस्थिती परावरे त्रिपल्योपमान्तमुहूर्ते ॥३॥ तिर्यग्योनिजानां च ॥३६॥ इति तत्त्वार्थाधिगमे मोक्षशास्त्र तृतीयोऽध्यायः ॥३॥ देवाश्चतुर्णिकायाः ।।१।। आदितस्त्रिषु पीतान्तलेश्याः ॥२॥ दशाष्टपञ्चद्वादश विकल्पाः कल्पोपपन्नपर्यन्ताः ॥३॥ इन्द्रसामानिकत्रास्त्रिशत्पारिषदात्मरक्षलोकपा लानीकप्रकीर्णकाभियोग्यकिल्बिषिकाश्चैकशः ॥४॥ त्रास्त्रिशलोकपालवाव्यन्तरजोतिष्काः ॥५॥ पूर्वयोर्दीन्द्राः ॥६॥ कायप्रवीचारा आऐशानात् ॥७॥ शेषाः स्पर्शरूप शब्दमनः प्रवीचाराः ॥८॥ परेऽप्रवीचाराः ॥६॥ भवन वासिनोसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीप दिक्कुमाराः ॥१०॥ व्यन्तराः किन्नरकिम्पुरुष महोरगगन्धर्वयक्षराक्षस भूतपिशाचाः ।।११॥ ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाश्च ॥१२॥ मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥१३॥ तत्कृतः कालविभागः ॥१४॥ बहिरवस्थिताः ॥१५॥ वैमानिकाः ॥१६॥ कल्पोपपन्नाः कल्पातीताश्च ॥१७॥ [११६]
SR No.010765
Book TitleChandrasagar Smruti Granth
Original Sutra AuthorN/A
AuthorSuparshvamati Mataji, Jinendra Prakash Jain
PublisherMishrimal Bakliwal
Publication Year
Total Pages381
LanguageHindi
ClassificationSmruti_Granth
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy