________________
जिनवाणी मिथ्या रूप बादल के नाश के लिए यायु तुल्य है ।
ऽसंयताऽसिद्ध लेश्याश्चतुश्च तुरत्येकककक षड् भेदाः ॥६॥ जीव भव्याऽभव्यत्वानि च ॥७॥ उपयोगो लक्षणं ॥८॥ स द्विविधोऽष्टचतुर्भेदः ॥६॥ संसारिणो मुक्ताश्च ॥१०॥ समनस्काऽमनस्काः ॥११॥ संसारिणस्त्रसस्थावराः ॥१२॥ पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः ॥१३॥ द्वींद्रियादयस्त्रसाः ॥१४॥ पंचेंद्रियाणि ॥१५॥ द्विविधानि ॥१६॥ निर्वृत्त्युपकरणे द्रव्येद्रियं ॥१७॥ लब्ध्युपयोगो भावेंद्रियं ॥१८॥ स्पर्शनरसनघ्राणचक्षुः श्रोत्राणि ॥१६॥ स्पर्शरस गंधवर्ण शब्दास्तदर्थाः ॥२०॥ श्रुतनिद्रियस्य ॥२१॥ वनस्पत्यंतानामेकं ॥२२॥ कृमिपिपीलिका भ्रमर मनुष्यादीना मेककवृद्धानि ॥२३॥ संजिनः समनस्काः ।।२४॥ विग्रहगतौ कर्मयोगः ॥२५॥ अनुश्रोणि गतिः ॥२६॥ अविनहा जीवस्य ॥२७॥ विग्रहवती च संसारिणः प्राकचतुर्म्यः ॥२८॥ एकसमयाऽविग्रहा ।।२६। एकं द्वौ बोन्वानाहारकः ॥३०॥ संमूर्छनगर्भोपपादा जन्म ॥३१॥ सचित्तशीतसंवृताः सेतरा मिश्राश्चैकशस्तद्योनयः ॥३२॥ जरायुजाण्डजपो तानां गर्भः ।।३३।। देवनारकाणामुपपादः ॥३४॥ शेषाणां संम्मूर्छनं ॥३५॥ औदारिक वैक्रियिकाहारकतैजसकार्मणानि शरीराणि ॥३६॥ परं परं सूक्ष्मं ॥३७॥ प्रदेशतोऽसंख्येय गुणं प्राक्तजसात् ॥३८॥ अनंतगुणे परे॥३६॥ अप्रतीघाते ।'४०॥ अनादि संबंधे च ।।४१॥ सर्वस्य ॥४२॥ तदादीनि भाज्यानि युगपदे कस्मिन्नाचतुर्म्यः ॥४३॥ निरुपभोगमंत्यं ॥४४॥ गर्भसंमूर्छनजमा ॥४५॥ औपपादिकं वैक्रियिकं ॥४६॥ लब्धिप्रत्ययं च ॥४७॥ तैजसमपि ॥४८॥ शुभं विशुद्धमव्याधाति चाहारकं प्रमत्त संयतस्यैव ॥४६॥ नारकसंमूछिनो नपुंसकानि ॥५०॥ न देवाः ॥५१॥ शेषास्त्रिवेदाः ॥५२॥ औपपादिक चरमोत्तम देहाःसंख्येय वर्षायुषोऽनपवायुषः ॥५३॥
इति तत्त्वार्थाधिगमे मोक्षणास्त्रे द्वितीयोऽध्याय ॥२॥ रत्नशर्करावालुकापंक धूमतमो महातमः प्रभा भूमयो घनांबुवाताकाशप्रतिष्टाः सप्ताऽधोऽधः ॥१॥ तासु त्रिशत्पंचविंशति पंच दशदश त्रिपंचोनैकनर कशत सहस्त्राणि पंच चैव यथाक्रमं ॥२॥ नारका नित्याशुभतर लेश्या परिणाम देह वेदनाविक्रियाः ॥३॥ परस्परोदीरित दुःखाः ॥४॥ संकिल्ष्टासुरो दीरित दुःखाश्च प्राक् चतुर्थ्याः ॥५॥ तेष्वेकत्रिसप्तदशसप्त दशद्वाविंश तित्रयस्त्रिशत्सागरोपमा सत्वानां परा स्थितिः ॥६॥ जंबूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः ॥७॥ द्विद्धिविष्कंभाः पूर्वपूर्वपरिक्षे पिणो वलयाकृतयः ॥ तन्मध्य मेरुनाभिर्वृत्तो योजन शत सहस्त्रविष्कभो जंबूद्वीपाद
[११५]