________________
मन पचन काय की कुटिलता फर्म बध का जाल है।
भूत्वा च निस्सङ्ग निज भावं निगृह्य सुख दुःख दम् ।
निन्देन तु वर्तते अनागारः तस्याकिञ्चन्यम् ॥७६॥ सर्वाङ्ग पश्यन् स्त्रीणां तासु मुञ्चति दुर्भावम् ।
स ब्रह्मचर्यभावं सुकृती खलु दुर्द्धरं धरत्ति ॥२०॥ श्रावक धर्म त्यक्त्वा यति धर्मे यः हि वर्तते ओवः ।
सन च वर्जतिमोक्ष धर्ममिति चिन्तयेत् नित्यम् ।।८१॥ निश्चय नयेन जीवः सागारा नागार धर्मतः भिन्नः ।
मध्यस्थ भावनया शुद्धात्मानं चिन्तयेत् नित्यम् ।।२।।
इति धर्मानुप्रेक्षा ॥११॥ उत्पद्यते सद्ज्ञानं येन उपायेन तस्योपायस्य ।
चिन्ताः भवेत् बोधिः अत्यन्तं दुर्लभं भवति ॥१३॥ कर्मोदय जपर्याया हेयं क्षायोपशमिकज्ञानं खलु।
स्वकद्रव्य मुपादेयं निश्चितः भवतिः सद्ज्ञानम् ॥४॥ मूलोत्तर प्रकृतयः मिथ्यात्वादयः असंख्य लोकपरिमारणाः ।
परद्रव्यं स्वकद्रव्यं आत्मा इति निश्चयनयेन ॥५॥ एवं जायते ज्ञानं हेयोपादेयं निश्चयेन नास्ति ।
चिन्तयेत् मुनिः बोधि संसारविरमणार्थ च ॥१६॥
इति' बोध्यनुप्रेक्षा ॥१२॥ द्वादशानुप्रेक्षाः प्रत्याख्यानं तथैव प्रतिक्रमणम् ।
आलोचनं समाधिः तस्मात् भावयेत् अमुप्रेक्षाम् ॥१७॥ रात्रि दिव प्रतिक्रमणं प्रत्याख्यानं समाधि सामायिकम् ।
आलोचनां प्रकुर्यात् यदि विद्यते आत्म नः शक्तिः ॥८॥ मोक्ष गता ये पुरुषा अनादिकालेन द्वादशानुप्रेक्षाम् ।
__ परिमाव्य सम्यक् प्रणमामि पुनः पुनः तान् ॥६॥ कि प्रलपिते न बहुना ये सिद्धा नरवरा गते काले।
सेत्स्यन्ति येऽपि भविकाः तद् जानीहि तस्याः माहात्म्यम् ॥६॥ इति निश्चय व्यवहारं यत् भणितं कुन्दकुन्दमुनिनाथेन ।
____यः भावयति शुद्धमनाः स प्राप्नोति परमनिर्वाणम् ॥६१॥ इति कुन्दकुन्दाचार्य विरचिता द्वादशानुप्रेक्षा ||
29
[११३]