________________
मात्सर्य भावना से समस्त गुण नष्ट हो जाते हैं ।
बन्ध प्रदेश गलनं निजरणं इति जिनः प्रज्ञप्तं ।
येन भवेत्संवरणं तेन तु नि रण मिति जानीहि ॥६६॥ सा पुनः द्विविधा ज्ञेया खकालपक्वा तपसा क्रियमाणा ।
चतुर्गति कानां प्रथमा बत युक्तानां भवेत् द्वितीया ॥६७॥
--इति निर्जरानुप्रेक्षा ॥१०॥एकादश दश भेदो धर्मों सम्यक्त्व पूर्वको भणितः।
सागारा नगाराणां उत्तम मुख सम्प्रयुक्तः ॥६॥ दर्शन बात सामायिक प्रोषध सचित्त रात्रि भुक्ताः च ।।
ब्रह्मारंभ परिग्रहानुमतोद्दिष्टा देश विरतस्यते ॥६६॥ उत्तम क्षमा मार्दवार्जवसत्यशौचं संयमःच तपस्त्यागं ।
आकिञ्चन्यं ब्रह्म इति दशविधं भवति ॥७०॥ क्रोधोत्पत्तेः पुनः बहिरंग यदि भवेत् साक्षात् ।।
न करोति किञ्चिदपि क्रोधं तस्य क्षमा भवतिधर्मइति ॥७१॥ कुल रूप जाति बुद्धिषु तप श्रुत शीलेषु गर्व किञ्चित् ।
यः नैव करोति श्रमणो मार्दव धर्मों भवेत् तस्य ।।७२॥ मुक्त्वा कुटिल भावं निर्मल हृदयेन चरति यः श्रमणः ।
आर्जव धर्मः तृतीयः तस्य तु संभवति नियमेन ॥७३॥ पर संतापक कारण वचनं मुक्त्वा स्वपरहित् वचनम् ।
यः वदति भिक्ष : तुरीयः तस्य तु धर्म भवेत् सत्यम् ॥७॥ कांक्षा भाव निवृत्ति कृत्वा वैराग्य भावना युक्तः ।
यः वर्तते परम मुनिः तस्य तु धर्मः भवेत् शौचम् ॥७॥ बत समिति पालनेन दण्ड त्यागेन इन्द्रिय जयेन ।
परिणम मानस्य पुनः संयम धर्मः भवेत् नियमात् ॥७॥ विषय कषायविनिग्रह भावं कृत्वा ध्यान स्वाध्या येन ।
यः भावयति आत्मनं तस्य तपः भवति नियमेन ॥७॥ निर्वगत्रिकं भावयेत् मोहं त्यक्त्वा सर्व द्रव्येषु ।
यः तस्य भवेत् त्याग इति भणितं जिन वरेन्द्रः ॥७॥ [११२]]