________________
आत्मानुभूति मे स्व पर विवेक को ज्योति चमकने लगती है।
रागः द्वषः मोहः हास्यादि नोकषाय परिणामः ।
स्थूलः वा सूक्ष्मः वा अशुभ मन इति च जिना ब्रुवन्ति ॥५२॥ भक्तस्त्रीराज चौरकथाः वचनं विजानीहि अशुभमिति ।
बन्धन छेदन मारण क्रिया सा अशुभकाय इति ॥५३॥ मुक्त्वा अशुभ भावं पूर्वोक्त निर वशेषतः द्रव्यम् ।
त समिति शील संयम परिणामं शुभ मनः जानीहि ॥५४॥ संसारच्छेद कारण वचनं शुभ वचन मितिजिनोद्दिष्टम् ।
जिनदेवादिषु पूजा शुभ कायमिति च भवेत् चेष्टा ॥५५॥ जन्म समुद्रे बहुदोष वीचिके दुःख जल चरा कीर्णे।
जीवस्य परिभ्रमणं कर्मासव कारणं भवति ॥५६॥ कर्मारावेण जीवः ब्रूडति संसार सागरे घोरे ।
"या ज्ञानवशा क्रिया मोक्ष निमित्तं परम्परया ॥५॥ आसव हेतोः जीवः जन्म समुद्र निमज्जतिक्षिप्रम् ।
___ आसव किया तस्मात् मोक्ष निमित्तं न चिन्तनीया ॥५॥ पारम्पर्येण तु आस्रव क्रियया नास्ति निर्वाणम् ।
संसार गमरण कारण मिति निन्द्य आसवं जानीहि ॥५६॥ पूर्वोक्तासव भेदाः निश्चयनयेन न सन्ति जीवस्य ।
उभयाराव निर्मुक्त आत्मानं चिन्तयेत् नित्यं ॥६०॥
- इत्यारावानुप्रेक्षा ||८|| - चलमलिनम गाढं च वर्जयित्वा सम्यक्त्व दृढ कपाटेन ।
मिथ्यात्वास्तव द्वारनिरोधः भवति इतिजिनः निर्दिष्टम् ॥६१॥ पंचमहागत मनसाअविरमण निरोधनं भवेत् नियमात् ।
क्रोधादि आत्रवाणां द्वाराणि कषाय रहित परिणामः ॥६२॥ शुभयोगेषु प्रवृत्तिः संवरणं करोति अशुभ योगस्य ।
शुभयोगस्य निरोधः शुद्धोपयोगेन सम्भवति ॥६३॥ शुद्धोपयोगेन पुनः धर्म शुक्लं च भवति जीवस्य ।
तस्मात् संवर हेतुः ध्यानमिति विचिन्तयेत् नित्यम् ॥६४॥ जीवस्य न संवरण परमार्थ नयेन शुद्ध भावात् ।
सवर भाव विमुक्त आत्मानं चिन्तयेत् ॥६॥ - इति सवरानुप्रेक्षा ।। -
[१११]