________________
क्षणिक चमचमाने वाली माया पर मोहित होकर मत फूलो।
संसार मति कान्तः जीव उपादेय इति विचिन्तयनीयम् ।
संसार दुःखा क्रान्तः जीवः सहेय इति विचिन्तनीयम् ॥३६॥
- इति ससारानुप्रेक्षा ॥५॥ - जीवादि पदार्थानां समवायः स निरुच्यते लोकः ।
त्रिविधः भवेत् लोकः अधोमध्य मोर्ध्व भेदेन ॥३६॥ नरका भवंति अधस्तनै मध्ये द्वीपाम्वुराशयाः असंख्या ।
स्वर्गः त्रिषष्टि भेद एतस्मात् उर्ध्वं भवेत मोक्षः ॥४०॥ एकत्रिंशत् सप्त चत्वारि द्वौ एकैकं षट्कं चतुः कल्पे।
त्रित्रिकमेककेन्द्र कनामानि ऋज्वादि त्रिषष्टिः ॥४१॥ अशुभेन नरक तिर्यचं शुभोपयोगेन दिविज-नर सौख्यम् ।
शुद्धेन लभेत सिद्धि एवं लोकः विचि न्तनीयः ॥४२॥
- इति लोकानुप्रेक्षा ॥६॥ - अस्थिभिः प्रतिबद्ध मांस विलिप्तं त्वचा अवच्छन्नम् ।
क्रिमि संकुलः भरितं अप्रशस्तं देहं सदाकालम् ॥४३॥ दुर्गधं वीभत्सं कलि मल भृतं अचेतनं मूर्त्तम् ।।
स्खलन पतन स्वभावं देहं इति चिन्तयेत् नित्यम् ॥४४॥ रस रुधिर मांस मेदास्थिमज्जा संकुलं मूत्र पूय कृमि बहुलम् ।
दुर्गन्धं अशुचि चर्ममयं अनित्यं अचेतनं पतनम् ॥४५॥ देहात् व्यति रिक्तः कर्म विरहितः अनन्त सुख निलयः ।
प्रशस्तः भवेत् आत्मा इति नित्यं भावनां कुर्यात् ॥४६॥
- इति अशुचित्वानु प्रेक्षा ॥७॥ - मिथ्यात्वं अविरमणं कषाय योगाश्च आसवा भवन्ति ।
पंच पंच चतुःत्रिक भेदाः सम्यक् प्रकीर्तिता समये ॥४७॥ एकान्त विनय विपरीत संशयं अज्ञानं इति भवेत् पञ्च ।
___ अविरमणं हिंसादि पञ्च विधं तत्भवति नियमेन ॥४८॥ क्रोधः मानः माया लोभः अपि च चतुर्विधः कषायः खलु ।
मनोवच कायेन पुनः योगः त्रिविकल्प इति जानीहि ॥४६॥ अशुभेतर भेदेन तुएकैकं वर्णितं भवेत् द्विविधम् ।।
आहारादि संज्ञा अशुभ मनः इति विजानीहि ॥५०॥ कृष्णादितिस्त्रः लेश्याः करणज सौख्येषु गद्धि परिणामः ।
ईर्षा विषाद भावः अशुभ मन इति च जिना ब्रुवन्ति ॥५१॥
[११०]