________________
आत्मानुभूति ही आत्म सपत्ति है।
पंच विधे संसारे जाति जरा मरण रोग भय प्रचुरे ।
जिन मार्गम पश्यन् जीवः परिभ्रमति चिरकालम् ॥२४॥ सर्वेऽपि पुद्गलाः खलु एकेन भुक्तोझिताहि जीवेन ।
असकृदनंत कृत्वः पुद्गल परिवर्त संसारे ॥२५॥ सर्वस्मिन् लोक क्षेत्रे क्रमशः तन्नास्ति यत्र न उत्पन्नः ।
अवगाहनेन बहुशः परिभामितः क्षेत्र संसारे ॥२६॥ अव सपिण्युत्सर्पिणी समया वलिकासु निरवशेषासु ।
जातः मृतः च बहुशः परिभ्रमितः काल संसारे ॥२७॥ नरकायुर्जघन्यादिषु यावत् तु उपरितनानि ग्रेवेयिकाणि ।
मिथ्यात्व संश्रितेन तु बहुशः अपि भव स्थितौ भमित ॥२८॥ सर्वाः प्रकृति स्थितयोऽनुभाग प्रदेश बन्धस्थानानि ।
जीवः मिथ्यात्व वशात् भमितः पुनः भाव संसारे ॥२६॥ पुत्रकलत्रनिमित्तं अर्थ अर्जयति पाप बुद्धया।
परिहरति दया दानं सः जीवःमति संसारे ॥३०॥ मम पुत्रो मम भार्या मम धन धान्य मिति तीन कांक्षया।
त्यक्त्वा धर्म बुद्धि पश्चात् परिपतति दीर्घ संसारे ॥३१॥ मिथ्यात्वोदयेन जीवः निदन् जैन भाषितं धर्ममं ।
कुधर्म लिगं कुतीर्थ मन्य मानः नमति संसारे ॥३२॥ हत्वा जीव राशि मधु मांसं सेवित्वा सुरापानम् ।
पर द्रव्य पर कलत्रं गृहीत्वा च नमति संसारे ॥३३॥ यत्नेन करोति पापं विसयनिमितं च अहर्निशं जीवः।
मोहान्धकार सहितः तेन तु परिपतति संसारे ॥३४॥ नित्येतर धातु सप्त च तरुदश विकलेन्द्रियेषुषट् चैव ।
सुरनारक तिर्यक्चतस्त्रः चतुर्दश मनुजेशत सहस्त्राः ॥३५॥ संयोग विप्रयोगं लाभानाभं सुखं च दुःखं च ।
संसारे भूतानां भवति हि मानं तथावमानं च ॥३६॥ कर्म निमित्तं जीवः हिंडति संसारे घोर कांतारे। जीवस्य न संसारः निश्चय नय कर्म निर्मुक्तः ॥३७॥
[१०]
28