________________
पर द्रव्य का ममत्व जीव के स्वरूप को भुलाने के लिये मोहनी चूर्ण है।
अर्हन्तः सिद्धा आचार्या उपध्यायाः साधवः पञ्च परमेष्टिनः ।
ते पि हि तिष्टन्ति आत्मनि तस्मात् आत्मा हि मे शरणम् ॥१२॥ सम्यक्त्वं सद्ज्ञानं सच्चारित्रं च सत्तपश्चैव ।
चत्वारि तिष्टन्ति आत्मनि तस्मात् आत्मा हि मे शरणम् ॥१३॥
- इत्यशरणानुप्रेक्षा ॥२॥ - एकः करोति कर्म एकः हिण्डति च दीर्घ संसारे ।
एकः जायते प्रियते च तस्य फलं भुंक्ते एकः ॥१४॥ एकः करोति पापं विषयनि मित्तेन तीन लोभेन ।
नरक तिर्यक्षु जीवो तस्य फलं भुंक्ते एकः ॥१५॥ एकः करोति पुण्यं धर्म निमित्तेन पात्र दानेन ।
मानव देवेषु जीवो तस्य फलं भुंक्ते एकः ॥१६॥ उत्तम पात्रं भणितं सम्यक्त्व गुणेन संयुतः साधुः।।
सम्यग्दृष्टि: श्रावको मध्यम पात्रं हि विज्ञेयः ॥१७॥ निर्दिष्टः जिनसमये अविरत सम्यक्त्व जघन्यपात्र इति ।
सम्यक्त्व रत्न रहितः अपात्र मिति संपरीक्षः ॥१८॥ दर्शन भ्रष्टा भ्रष्टा दर्शन भ्रष्टस्य नास्ति निर्वाणम् ।
सिद्धयन्ति चरित्र भ्रष्टादर्शनभष्टानसिद्धयन्ति ॥१६॥ एकोऽहं निर्ममः शुद्धः ज्ञान दर्शन लक्षणः ।
शुद्ध कत्व मुपादेयं एवं चिन्तयेत संयतः ॥२०॥
___ इत्येकत्वानुप्रेक्षा ॥३॥ मातृ पितृ सहोदर पुत्र कलत्रादि बन्धु सन्दोहः ।
जीवस्य न सम्बन्धो निज कार्य वशेन वर्तन्ते ॥२१॥ अन्यः अन्यं शोचति मदीयोस्तिममनायकइति मन्यमानः।
आत्मनं न हि शोचतिसंसार महार्णवेपतितम् ॥२२॥ अन्यदिवं शरीरादिकं अपियत् भवति बाह्यं द्रव्यम् ।
ज्ञानं दर्शनमात्मा एवं चिन्तय अन्यत्त्वम् ॥२३॥
- इत्यन्यत्वानुप्रेक्षा ॥४॥[१०].