________________
पर द्रव्य का ममत्व आत्मध्यान को नाश करने के लिये कालकूट विष है।
wwwwwwwwwwwwwwwwwwwww
श्रीमत्कुन्दकुन्दाचार्य विरचिता
द्वादशानुप्रेक्षा COOOD
Coo नत्वा सर्व सिद्धान् ध्यानोत्तम क्षपित दीर्घ संसारान् ।
दश दश द्वौ द्वौ च जिनान् दश द्वौ अनुप्रेक्षा वक्ष्ये ॥१॥ अघ्र वम शरण मेकत्व मन्य संसारे लोकम शुचित्वं ।
आसव संवर निजरा धर्म बोधि च चिन्तयेत ॥२॥ पर भवन यान वाहन शयनासनानि देव मनुजराज्ञाम् ।
मातृ पितृ स्वजन भृत्य सम्बन्धिमश्च पितृव्योऽनित्याः ॥३॥ समन्द्रिय रूपं आरोग्यं यौवनं बलं तेजः।
सौभाग्यं लावण्यं सुरधनुरिव शाश्वतं न भवेत् ॥ ४ ॥ जलबुबुद शक्र धनुःक्षरणरुचिघन शोभेवस्थिर नभवेत् ।
अहमिन्द्र स्थानानि बलदेव प्रभृति पर्यायाः ॥ ५॥ जीव निबद्धं देहं क्षीरोदक मिव विनश्यति शीघ्रम् ।
भोगोपभोग कारण द्रव्यं नित्यं कथं भवति ॥ ६ ॥ परमार्थेन तु आत्मा देवासुर मनुज राज विभवे ।
व्यतिरिक्तः स आत्मा शाश्वत इति चिन्तयेत् नित्यं ॥ ७॥
- इत्य घ्र वानुप्रेक्षा ॥११॥ - मरिण मन्त्रौषध रक्षाः हय गज रथाश्च सकल विद्याः ।
जीवानों न हि शरणं त्रिषु लोकेषु मरण समये ॥८॥ स्वर्गो भवेत् हि दुर्ग भृत्या देवाश्च प्रहरणं वज्र ।
ऐरावणो गजेन्द्रः इन्द्रस्य न विद्यते शरणं ।।। नवनिधिः चतुर्दश रत्नं हयमत्त गजेन्द्र चतुरंग बलम् ।
चक्र शस्य न शरणं पश्यत कदिते कालेन ॥१०॥ जाति जरा मरण रोग भयतः रक्षति आत्मनं आत्मा । तस्मादात्मा शरणं बन्धोदय सत्त्व कर्म व्यति रिक्तः ॥११॥
[१०७]