________________
पर द्रव्य का ममत्व संसार कारागृह में डालने वाला है। wrommmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
भगवानृषिः परमयोगदहन हुतकल्मषेन्धनम् । ज्ञानविपुलकिरणः सकलं प्रतिबुध्य बुद्धःकमलायतेक्षणः ॥१२१॥ हरिवंश केतुरनवद्यविनय दमतीर्थ नायकः । शीलजलधिर भवोविभस्त्वमरिष्टनेमि जिनकुञ्जरोऽजरः ।।१२२॥ त्रिदशेन्द्र मौलि मणि रत्नकिरण विसरोप चुम्बितम् । पादयुगलममलं भवतो विकसित् कुशेशयदलारुणोदरम् ॥१२३।। नखचन्द्र रश्मि कवचाति रुचिर शिखराँगुलिस्थलम् । स्वार्थनियत मनसः सुधियः प्रणमन्ति मन्त्रमुखरा महर्षय ॥१२४॥ धु तिमद्रथांग रविबिम्ब किरणजटिलांशु मण्डलः । नील जलज दलराशि वपुः सह बन्धुभिर्गरुड केतुरीश्वरः ॥१२५॥ हलभृच्च ते स्वजन भक्तिमुदित हृदयो जनेश्वरौ । धर्मविनय रसिकौ सुतरां चरणारविन्द युगलं प्रणेमतुः ॥१२६॥ ककुदं भुवः खचरयोषिदुषित शिखररलंकृतः । मेघपटल परिवीततटस्तव लक्षणानि लिखितानि वज्रिणा ॥१२७॥ वहतीति तीर्थमृषिभिश्च सततमभिगम्यतेऽद्य च। प्रीति विततहृदयःपरितो भृशमूजयन्त इति विश्रुतोऽचलः ॥१२॥ वहिरन्तरप्युभयथा च करणमविघाति नाथकृर्ता । नाथ युगपदखिलं च सदा त्वमिदं तलामलकवद्विवेदिय ॥१२६॥ अत एव ते बुधनुतस्य चरित गुण मद्भुतोदयम् । न्यायविहितमवधार्य जिने त्वयि सुप्रसन्नमनसःस्थिता वयं ॥१३०॥
इत्यरिष्टनेमि जिन स्तोत्रम् ॥२२॥ तमालनीलः सधनुस्तडिद्गुणः, प्रकीर्ण भीमाशनिवायुवृष्टिभः । बलाह कैरिवशरुपद्र तो, महामना यो न चचाल योगतः ॥१३१॥ वृहत्फणा मण्डल मण्डपेन, यं स्फुरत्तडिपिगरुचोपसर्गिणाम् । जुग्रह नागो धरणो धराधरं, विरागसन्ध्यातडिदम्बुदो यथा ॥१३२।। स्वयोगनिस्त्रिश निशातधारया,निशात्य यो दुर्जय मोहविद्विषम् । आवापदार्हन्त्यम चित्यमद्भुतं, त्रिलोकपूजातिशयास्पदं पदम् ॥१३३॥
[१०५]