SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ पर द्रव्य का ममत्व ससार बंधन की बेड़ी है। यस्य समन्ताज्जिन शिशिरांशोः शिष्यक साधुग्रह विभवोऽभूत् । तीर्थमपि स्वं जनन समुद्र त्रासित सत्त्वोत्तरण पथोऽनम् ॥१०६॥ यस्य च शुक्लं परम तपोऽग्निान मनंतं दुरित मधाक्षीत् । तंजिनसिंहं कृतकरणीयं मल्लिम शल्यं शरण मितोऽस्मि ॥११०॥ इति मल्लिजिन स्तोत्रम् ॥१६॥ अधिगत मुनिसुवात स्थिति, निवृषभो मुनिसुव्रतोऽनघः । मुनिपरिषदिनिर्वभौ भवानुडुपरिषत्परिवीतसोमवत् ॥१११॥ परिणत शिखि कण्ठ राग याकृतमदनिग्रहविग्रहाभया । भव जिन तपसः प्रसूतया ग्रह परिवेष रुचेव शोभितम् ॥११२॥ शशि रुचिशुचि सुक्तलोहितं सुरभितरं विरजो निजं वपुः । तव शिवमति विस्मयं यते यदपि च वाङ मन सोऽय मोहितम् ।।११३॥ स्थिति जनन निरोध लक्षणं चरमचरं च जगत्प्रतिक्षणम् । इति जिन सकलज्ञ लाञ्छनं वचनमिदं वदतां वरस्यते ॥११४॥ दुरितमल कलंक मष्टकं निरुपम योगबलेन निर्दहन् । अभव दभव सौख्यवान् भवान् भवतु ममापि भवोप शांतये ॥११॥ इति मुनि सुन्नत जिन स्तोत्रम् ॥२०॥ स्तुतिः स्तोतुः साधोःकुशलपरिणामाय सतदा, भवेन्मा वास्तुत्यः फलमपि ततस्तस्य चसतः किमेवं स्वाधीनाज्जगति सुलभे श्रायसपथे, स्तुयान्न त्वां विद्वान्सततमपि पूज्यं नमिजिनम् त्वया धीमन् ब्रह्मपरिणधिमनसा जन्मनिगलं, समूलं निभिन्नं त्वमसि विदुषां मोक्षपदवी त्वयि ज्ञानज्योतिविभव किरण ति भगवन्नभूवन् खद्योता इव शुचिरवावन्यमतयः विधेयं बार्य चानुभयमुभयं मिश्रमपि तत्, विशेषैः प्रत्येकं नियम विषयश्चा परिमितैः सदान्योन्यापेक्षः सकलभुवन ज्येष्ठगुरुणा, त्वया गीतं तत्त्वं बहुनय विवक्षेतरवशात् अहिंसा भूतानां जगति विदितं ब्रह्म परम, न सा तत्रारम्भोस्त्यणुरपि च यत्राश्रमविधौ ततस्तत्सिध्द्यर्थ परमकरणो ग्रन्थमुभयं, भवानेवात्वाक्षीन्न च विकृतवेषो पधिरतः वपुर्भूषावेष व्यवधिरहितं शान्तिकरणं, यतस्ते संचष्टे स्मरशरविषातंक विजयम् विना भीमैः शस्त्रैरदय हृदयामर्ष विलयं, तत्स्त्वं निर्मोहः शरण मसि नः शान्ति निलयः इति नमिजिन स्तोत्रम् ॥२१॥ [१०४]
SR No.010765
Book TitleChandrasagar Smruti Granth
Original Sutra AuthorN/A
AuthorSuparshvamati Mataji, Jinendra Prakash Jain
PublisherMishrimal Bakliwal
Publication Year
Total Pages381
LanguageHindi
ClassificationSmruti_Granth
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy