________________
पर प्रत्य का ममत्व ही ससार का कारण है।
w
सर्वज्ञ ज्योतिषोद् भूतस्तावको महिमोदयः । कं न कुर्यात् प्रणम ते सत्त्वं नाथ सचेतनम् ॥६६॥ तव वागमृतं श्रीमत्सर्वभाम् भाषा स्वभावकम् । प्रणीयत्यमृतं यद्वत् प्राणिनो व्यापि संसदि ॥६७॥ अनेकान्तात्म दृष्टिस्ते सती शून्यो विपर्ययः । ततः सर्वं मुषोक्तं स्यात्तदयुक्त स्वघाततः ॥६॥ ये परस्पर खलितोन्निद्राः स्वदोषे नि मीलनः । तपस्विनस्ते कि कुर्युरपात्रं त्वन्मत श्रियः ॥६६॥ ते तं स्वघातिनं दोषं शमीकर्तु मनीश्वराः । त्वद्विषः स्वहनो बालस्तत्त्वावक्त व्यतां श्रिताः ॥१०॥ सदेकनित्य वक्तव्यास्त द्विपक्षाश्च ये नयाः । सर्वथेति प्रदुष्यन्ति पुष्यन्ति स्यादितीहिते ॥१०१॥ सर्वथा नियमत्यागी यथा दृष्टम पेक्षकः । स्याच्छब्दस्तावके न्याये नान्येषामात्म विद्विषाम् ।।१०२॥ अनेकान्तोऽप्य नेकान्तः प्रमाण नय साधनः । अनेकान्तः प्रमाणान्ते तदेकान्तोऽपि तान्नयात् ॥१०॥ इति निरुपम युक्तिशासनः प्रियहितयोग गुणानुशासनः । अरजिन दमतीर्थ नायकस्त्वमिव सतां प्रतिबोधनायकः ॥१०॥ मतिगुण विभवानुरूप तस्त्वयि वरदागम दृष्टि रूपतः। गुणकृशमपि किञ्चनोदितं मम भवतादुरिता शनोदितम् ॥१०॥
इत्यरजिन स्तोत्रम् ।।१८।। यस्य महर्षेः सकल पदार्थ प्रत्यवबोधः समजनि साक्षात् । सामरमर्त्य जगदपि सर्व प्राञ्जलि भूत्वा प्रणिपततिस्म ॥१०॥ यस्य च मूर्तिः कनकमयीव स्वस्फुर दाभाकृत परिवेषा । वागपि तत्त्वं कथयितुकामा स्यात्पदपूर्वा रमयति साधून् ॥१०७॥ यस्य पुरस्ताद्विगलितमाना न प्रतितीर्थ्या भुवि विवदन्ते । भूरपि रम्या प्रतिपदभासोज्जात विकोशाम्बुज मृदुहासा ॥१०८।।
[१०३]