________________
ज्ञान संपदा है, अज्ञान विपदा है।
धर्म तीर्थ मनघं प्रवर्तयन्, धर्म इत्यनुमतः सतॉ भवान् । कर्म कक्ष महत्तपोऽग्निभिः, शर्म शाश्वतमवाप शङ्करः । ७१॥ देवामानव निकाय सत्तमै, रेजिषे परिवृतो वृतो बुधैः । तारका परिवृत्तोऽतिपुष्कलो, व्योमनीव शशलाञ्छनोऽमलः ।।७२॥ प्रातिहार्य विभवः परिष्कृतो, देहतोऽपि विरतो भवानभूत । मोक्ष मार्गमशिषन्नरामरान्नापि, शासन फलेषणातुरः ॥७३॥ काय वाक्य मनसां प्रवृत्त यो, नाऽभवंस्तव मुनेश्चिकीर्षया । नासमीक्ष्यभवतः प्रवृत्तयोधीर, तावकमचिन्त्य मीहितम् ।।७४॥ मानुषीं प्रकृतिमभ्यतीतवान्, देवतास्वपि च देवता यतः । तेन नाथ परमासि देवता, श्रेयसे जिनवृष प्रसीद नः ॥७॥
इति धर्म जिन स्तोत्रम् ॥१५॥ विधाय रक्षां परतः प्रजानां, राजा चिरंयोऽप्रतिमप्रतापः । व्यधात्पुरस्तात्स्वत एव शान्ति, निर्दया मूर्तिरिवाध शान्तिम् ॥७६॥ चक्रेण यः शत्रुभयं करेण, जित्वा नृपः सर्वनरेन्द्र चक्रम् । समाधि चक्रेण पुजिगाय, महोदयो दुर्जयमोह चक्रम् ॥७७॥ राजश्रिया राजसु राजसिंहो, रराज यो राजसु भोगतन्त्रः । आर्हन्त्यलक्ष्म्या पुनरात्मतन्त्रो, देवासुरो दारसभे रराज ॥७॥ यस्मिन्न भूबाजनि राजचक्र, मुनौ क्यादीधिति धर्म चक्रम् । पूज्ये मुहुः प्राञ्जलि देवचक्र, ध्यानोन्मुखे ध्वंसिकृतान्तचक्रम् ॥७९॥ स्वदोषशान्त्याविहितात्मशांतिः, शान्तेविधाता शरणं गतानाम् । भूयाद्भव क्लेश भयोपशान्त्य, शान्तिजिनो मे भगवान् शरण्यः ॥५०॥
इति शाति जिन स्तोत्रम् ॥१६॥ कुन्थुप्रभृत्य खिलसत्त्वदर्यकतानः, कुन्थुजिनो ज्वरजरामरणोपशान्त्य । त्वं धर्म चक्रमिह वर्त यसिस्म भूत्ये, भूत्वा पुरा क्षितिपतीश्वरचक्रपाणिः ॥११॥ तृष्णाचिषःपरिवहन्ति न शांतिरासा, मिष्टेन्द्रियार्थविभवः परिवृद्धिरेव । स्थित्यवकाऽयपरितापहरंनिमित्त,मित्यात्मवान्विषयसौख्यपराङ मुखोऽभूत ॥२॥
[१०१]
26