________________
अहंद भक्ति आत्मा का परम हितकारी मित्र है। wimmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww
न शीतलाश्चन्दन चन्द्र रश्मयोः न गॉगमम्भो न च हारयष्टयः । यथा मुनेस्तेऽनघ वाक्यरश्मयः, शमाम्बुगर्भाः शिशिराविपश्चितां ।।४६।। सुखाभिलाषा नलदाह मूच्छितं, मनो निजं ज्ञानमयामृताम्बुभिः । विदिध्यपस्त्वं विषदाह मोहितं, यथा भिषग्मन्त्रगुणैः स्वविग्रहं ॥४७॥ स्वजीविते कामसुखे च तृष्ण्या, दिवा श्रमार्ता निसिशेरते प्रजाः । त्वमार्य नक्त दिवमप्रमत्तवान, जागरेवात्म विशुद्ध वत्मनि ॥४८।। अपत्य वित्तोत्तर लोक तृष्णया, तपस्विनः केचन कर्म कुर्वते । भवान्पुनर्जन्म जराजिहासया, त्रयी प्रवृति शमधीर वारुणात् ॥४९॥ त्वमुत्तम ज्योतिरजः क्वनिर्वृतः, क्व ते परे बुद्धिलवोद्ध वक्षताः । ततः स्वनिश्रेयस भावना पर, बुंध प्रवेजिन शीतलेढ्यसे ॥५०॥
इति शीतलेजिनस्तोत्रम् ॥१०॥ श्रेयान् जिनःश्रेयसि वमनीमाः, श्रेयः प्रजाः शासद जेयवाक्यः । भवॉश्चकासे भुवनत्रये ऽस्मिन्नेको, यथा वीतघनो विवस्वान् ॥५१॥ विधिविषक्त प्रतिषेध रूपः, प्रमाण मत्रान्य तरत्प्रधानम् । गुणो परो मुख्य नियाम हेतुर्नयः, सदृष्टांत समर्थ नस्ते ॥५२॥ विवक्षितो मुख्य इतीष्यतेऽन्यो, गुणो विवक्षो न निरात्म कस्ते । तथारि मित्रानुभयादिशक्ति, ई यावधिः कार्यकरं हि वस्तु ॥५३॥ दृष्टांत सिद्धा वुभयोविवादे, साध्यं प्रसिद्ध्येन्न तु तादृगस्ति । यत्सर्वथैकान्त नियाम दृष्ट, त्वदीय दृष्टिविभवत्य शेषे ॥५४॥ एकान्त दृष्टि प्रतिषेध सिद्धि, न्यायेषु भिर्मोहरिपुं निरस्य । असि स्म कैवल्य विभूति सम्राट, ततस्त्व महन्नसि मेस्तवाहः ॥५५॥
इति श्रेयास जिन स्तोत्रम् ॥११॥ शिवासु पूज्योऽभ्युदय क्रियासु, त्वं वासुपूज्य स्त्रिदशेन्द्र पूज्यः । मयापि पूज्योऽल्पधिया मुनोन्द्र, दीपार्चिषाकि तपनो न पूज्यः ॥५६॥ न पूजयार्थस्त्वयि वीतरागे, न निन्दया नाथ विवान्तबरे। तथापि ते पुण्यगुण स्मृतिनः, पुनातु चित्तं दुरिताजनेभ्यः ॥५७॥