________________
अहं भक्ति मिथ्यातम को नाश करने के लिये सूर्य तुल्य है।
सतः कथंचित्तदसत्वशक्तिः, खे नास्ति पुष्पं तरुषु प्रसिद्धम् । सर्वस्वभाव च्युतमप्रमाणं, स्ववाग्विरुद्धं तव दृष्टितोन्ज्यत् ॥२३॥ न सर्वथा नित्य मुदेत्य पैति, न च क्रियाकारकमत्र युक्तम् । नेवासतो जन्म सतो न नाशो, दीपस्तमः पुद्गल भावतोऽस्तिः ॥२४॥ विधिनिषेधश्च कथंचि दिष्टो, विवक्षया मुख्यगुण व्यवस्था । इति प्रणीतिः सुमते स्तवेयं, मतिप्रवेकः स्तुवतोऽस्तु नाथ ॥२५॥
इति सुमति जिन स्तोत्रम शा। पद्मप्रभः पद्मपलाशलेश्यः, पद्मालयालिगित चार मूर्तिः । बभौ भवान् भव्य पयोहाणां, पद्माकराणामिव पम बन्युः ॥२६॥ बभार पद्मा च सरस्वती च, भवान्पुरस्तात्प्रति मुक्ति लक्ष्म्याः । सरस्वतीमेव समग्न शोभा, सर्वज्ञ लक्ष्मी ज्वलितां विमुक्तः ॥२७॥ शरीर रश्मि प्रसरः प्रभोस्ते, बालार्क रश्मिच्छ विरालिलेप। नरामराकीर्णसभा प्रभा व, च्छलस्य पद्माभमणेः स्वसानुम् ॥२८॥ नभस्तलं पल्लव यन्निव त्वं, सहस्र पत्राम्बुज गर्भ चारैः । पादाम्बुजैः पातित मार दर्पो, भूमौ प्रजानां विजहर्ष भूत्यै ॥२६॥ गुणाम्बुधे विषमप्य जसं, नाखण्डल स्तोतुमलं तवर्षेः । प्रागेव माहक्किम ताति भक्ति, र्मा बाल माला पयतीद मिल्थम् ॥३०॥
इति पद्मप्रभ जिन स्तोत्रम् ॥६॥ स्वास्थ्यं यदात्यन्तिक मेष पुंसां, स्वार्थो न भोगः परिभंगुरात्मा। त षोऽनुषंगान्न च ताप शांति, रितीद माल्यगवान् सुपार्श्वः ॥३१॥ अजंगमं जंगमनेय यन्त्रं, यथा तथा जीवधृत शरीरम् । बीभत्सु पूति क्षयि तापकं च, स्नेहो वृथात्रेति हितं त्वमाख्यः ॥३२॥ अलंध्य शक्ति भवितव्य तेयं, हेतुद्वया विष्कृत कालिंगा। अनीश्वरो जन्तुरहं क्रियातः, संहत्य कार्येष्विति साध्ववादीः ॥३३॥ विभेति मृत्योर्न ततोऽस्ति मोक्षो, नित्यंशिवं वाञ्छतिनास्य लाभः । तथापि बालो भय काम वश्यो, वृथा स्वयं तप्यत इत्यवादीः ॥३४॥
[७]
25