________________
अहंदू भक्ति संसार ताप के लिये अमृत कुंभ है।
MERNAMANENTENT WHENAENIENEVEMENTER
श्री स्वामी समन्तभद्राचार्य विरचितम् बृहत्स्वयम्भू स्तोत्रम्
Cococcccccc स्वयम्भुवा भूतहितेन भूतले, समञ्जसज्ञान विभूति चक्षुषा । विराजितं येन विधुन्वता तमः, क्षपाकरेणेव गुणोत्करः करैः॥१॥ प्रजापतिर्यः प्रथमं जिजीविषुः, शशास कृष्यादिषु कर्मसु प्रजाः। प्रबुद्धतत्त्वः पुनर तोदयो, ममन्वतो निर्विविदे विदांवरः ॥२॥ विहाय यः सागरवारि वाससं, वधूमिवेमां वसुधाबधू सतीम् । मुमुक्षरिक्ष्वाकु कुलादि रात्मवान्, प्रभुः प्रवशाज सहिष्णुरच्युतः ॥३॥ स्वदोष मूलं स्वसमाधि तेजसा, निनाय यो निर्दय भस्मसात्क्रियाम् । जगाद तत्त्वं जगतेथिनेऽजसा, बभूव च ब्रह्मपदा मृतेश्वरः॥४॥ स विश्वचक्षुर्वषभोऽचितः सतां, समग्रविद्यात्म वपुनिरञ्जनः । पुनातु चेतो मम नाभिनन्दनो, जिनो जित क्षुल्लक वादि शासनः ॥ ५ ॥
इत्यादि जिन स्तोत्रम् ॥१॥ यस्य प्रभावात्रि दिवच्युतस्य, क्रीडास्वपि क्षीवमुखार विन्दः । अजेयशक्तिभुवि बन्धुवर्ग, श्चकार नामाजित इत्यवन्ध्यम् ।। ६ ॥ अद्यापि यस्याजित शासनस्य, सतां प्रणेतुः प्रतिमंगलार्थम् । प्रगृह्यते नाम परं पवित्रं, स्वसिद्धि कामेन जनेन लोके ॥७ यः प्रादुरासीत्प्रभुशक्ति भूम्ना, भव्या शयालीन कलंक शान्त्य । महा मुनिमुक्तघनो पदेहो, यथारविन्दाभ्यु दयाय भास्वान् ॥ ८ ॥ येन प्रणीतं पृथु धर्म तीर्थ, ज्येष्टं जनाः प्राप्य जयन्ति दुःखम् । गांग हृदं चंदन पंक शीतं, गज प्रवेका इव धर्मतप्ताः ॥६॥ स ब्रह्मनिष्टः सममित्रशत्रु, विद्या विनिर्वान्त कषायदोषः । लब्धात्म लक्ष्मी रजितोऽजितात्मा, जिनः श्रियमे भगवान् विधत्ताम् ॥१०॥ इत्याजित जिन स्तोत्रम् ॥२॥
' [१५]