________________
महं भक्ति संसार नाशक परमौषधि है।
अर्हन्महानदस्य त्रिभुवन भव्यजनतीर्थ यात्रिक दुरितम् । प्रक्षालनक कारण मतिलौकिक कुहकतीर्थ मुत्तमतीर्थम् ।।२३।। लोका लोक सुतत्व प्रत्यवबोधनसमर्थ दिव्यज्ञान । प्रत्यहवहत्प्रवाहनतशीला मल विशाल कूल द्वितयम् ॥२४॥ शुक्ल ध्यानस्तिमितस्थितराजद्राज हंसराजितम सकृत् । स्वाध्यायमंत्रघोषं नानागुणसमिति गुप्तिसिकतासुभगम् ॥२५॥ क्षान्त्यावर्त सहा सर्वदयाविक च कुसुमविल सल्लतिकम् । दुःसह परीषहाख्य द्रुत तररगत्तरंग भंगुर निकरम् ॥२६॥ व्यपगत कषाय फेन रागद्वेषादि दोषशैवलरहितं । अत्यस्तमोह कई ममति दूरनिरस्तमरण मकरप्रकरम् ॥२७॥ ऋषिवृषभ स्तुति मंद्रोद्रेकित निर्घोष विविध विहगध्वानं । विविधतपोनिधिपुलिनं सासवसंवरणनिर्जरानिःशवणम् ॥२८॥ गणधरचक्रधरेन्द्र प्रभूति महाभव्य पुंडरीकैः पुरुषः।। बहुभिः स्नातं भक्त्या कलिकलुषमलापकर्षणार्थममेयम् ॥२६॥ अवतीर्णवतः स्नातुं ममापि दुस्तरसमस्तदुरितं दूरम् । व्यवहरतु परम पावन मनन्यजय्य स्वभाव भाव गंभीरम् ॥३०॥
पृथ्वी छन्द.आतामनयनोत्पलं सकल कोप वन्हे यात । कटाक्षशर मोक्ष होनम विकारतोद्रे कतः ।। विषादमहानितः प्रहसितायभान सदा। मुखं कथयतीव ते हृदय शुद्धिमात्यन्तिकोम् ॥३१॥
निराभरण भासुरं विगतरागवेगोदयात् । निरंबरमनोहरं प्रकृति रूप निर्दोषतः ।। निरायुध सुनिर्भयं विगहिस्य हिंसक्रमात ।
निरामिष सुत प्तिम द्विविधवेदनानां क्षयात् ॥३२॥ मितस्थितनखांगजं गतरजोमल स्पर्शनम् । नवांबुरुह चंदन प्रतिमदिव्यगंधोदयम् ॥ रबीन्दुकुलिशादि दिव्य बहुलक्षणालंकृतम् । दिवाकर सहरा भासुरम पीक्षणानां प्रियम् ॥३३॥
24