________________
परमात्मा का ध्यान मोक्ष महल को सीढ़ी है।
भुवनत्रयेऽपि भुवन त्रयाधिपाभ्यर्च्य तीर्थ कर्तृणां । वन्दे भवाग्नि शान्त्यै विभवानामालयालीस्ताः ॥६॥ इति पंचमहापुरुषाः प्रणुता जिनधर्म वचन चैत्यानि । चैत्यालयाश्च विमलां दिशन्तु बोधि बुध जनेष्टाम् ॥१०॥ अकृतानि कृतानि चाप्रमेय द्युतिमंति यु तिमत्सु मंदिरेषु।
मनुजामरपूजितानि वन्दे,प्रतिबिवानि जगत्त्रये जिनानाम् ॥११॥ धु ति मण्डल भासुरान्गयष्टीः, प्रतिमा अप्रतिमा जिनोत्त मानाम् । भुवनेषु विभूतये प्रवृत्ता, वपुषा प्राञ्जलिरस्मि वन्दमानः ॥१२॥ विगतायुध विक्रि या विभूषाः, प्रकृतिस्थाः कृतिनां जिनेश्वराणां । प्रतिमाः प्रतिमा गृहेषु कान्त्या, प्रतिमाः कल्मष शान्तयेऽभिवंदे ॥१३॥ कथयन्ति कषाय मुक्ति लक्ष्मी, परया शांततया भवान्तकानाम् । प्रणमाम्य भिरूप मूर्ति मन्ति, प्रतिरूपाणि विशुद्धये जिनानाम् ॥१४॥ यदिदं मम सिद्ध भक्ति नीतं, सुकृतं दुष्कृत वर्मरोधि तेन । पटुना जिनधर्म एव भक्ति, भवताज्जन्मनि जन्मनि स्थिरामे ॥१५॥
अर्हतां सर्वभावानां दर्शनज्ञान संपदाम् । कीर्तयिष्यामि चैत्यानि यथाबुद्धि विशुद्धये ॥१६॥ श्रीमड़ावन वासस्था स्वयं भासुर मूर्तयः । वन्दिता नो विधेयासुः प्रतिमाः परमां गतिम् ॥१७॥ यावंति संति लोकेऽस्मिन्न कृतानि कृतानि च । तानि सर्वाणि चैत्यानि वन्दे भूयाँसि भूतये ॥१८॥ ये व्यंतर विमानेषु स्थयांसः प्रतिमागृहाः । ते च संख्यामति क्रान्ताः संतु नो दोष विच्छिदे ॥१६॥ ज्योतिषामथ लोकस्य भूतयेत संपदः । गृहा स्वयंभुवः संति विमानेषु नमामि तान् ॥२०॥ वंदे सुर किरीटा प्रमणिच्छयाभि षेचनम् । याः क्रमेणैव सेवन्ते तदर्चाः सिद्धि लब्धये । २१॥ इति स्तुति पथातीत श्रीभृतामहतां मम ।
चैत्यानामस्तु संकीतिः सर्वासव निरोधिनी ॥२२॥ [२]