________________
नीति मानसून है जिसमें बरसात का बसेरा है।
चैत्य भक्तिः
ओं नमः सर्वज्ञाय । श्रीगौतमादि पदमद्भुत पुण्यबंध, मुद्योतिता खिलम-मोघमघ प्रणाशम् । वक्ष्ये जिनेश्वरमहं प्रणिपत्य तथ्यं, निर्वाण कारण मशेष जगद्धि तार्थम् ॥ जयति भगवान् हेमाम्भोजप्रचारविजृम्भिता । वमरमुकुटच्छायोद्गीर्ण प्रभापरि चुम्बितौ ॥ कलुषहृदया मानोद्धान्ताःपरस्परवैरिणः । विगतकलुषाः पादौ यस्य प्रपद्य विशश्वसुः ॥१॥
तदनु जयति श्रेयान्धर्मः प्रवृद्धमहोदयः, कुगति विपथ क्लेशाद्योसौ विपाशयति प्रजाः । परिणत नय स्यांगी भावाद्विविक्त विकल्पितम्,
भवतु भवत स्त्रात्रेघा जिनेद्रवचोऽमृतम् ॥२॥ तदनु जयताज्जैनी वित्तिः प्रभंगतरंगिणी, प्रभव विगम ध्रौव्यद्रव्य स्वभाव विभाविनी । निरुपमसुखस्येदं द्वारं विघट्य निरर्गलम्, विगतरजसं मोक्ष देयान्निरत्य यमव्ययम् ॥३॥
अर्हत्सिद्धाचार्यो पाध्यायेभ्यस्तथाच साधुभ्यः । सर्वजद्वंदेभ्यो नमोस्तु सर्वत्र सर्वेभ्यः ॥४॥ मोहादि सर्व दोषारि घातकेन्य. सदाहतरजोभ्यः ।
विरहित रहस्कृतेभ्यः पूजाहेभ्यो नमोऽहंदभ्यः ॥५॥ क्षान्त्याजवादिगुणगणसुसाधनं सकललोकहितहेतुं । शुभधामनि धातारं वंदे धर्म जिनेन्द्रोक्तम् ॥६॥ मिथ्याज्ञानतमोवृतलोककज्योतिर मितगमयोगि । सांगोपांगमजेयं जैनं वचनं सदा वंदे ॥७॥
भवनविमानज्योतिव्यंतरनरलोकविश्वचैत्यानि । त्रिजगदभिवंदितानां त्रेधा बंदे जिनेन्द्राणाम् ॥८॥
[११]