________________
सम्यग्दर्शन ज्ञान चारित्र ही आत्मा का स्वभाव है।
अच्छायत्व मपक्ष्पस्पंदश्च सम प्रसिद्धनख केशत्वं । स्वतिशयगुणा भगवतो घातिक्षयजा भवंति तेपि दर्शव ॥४१॥ सावर्धिमागधीया भाषा मैत्री च सर्वजनता विषया। सर्वतु फलस्तबक प्रवालकुसुमोप शोभित तर परिणामा ॥४२॥ आदर्शतल प्रतिमा रत्नमयी जायते महोच मनोज्ञा । विहरण मन्वेत्यनिलः परमानंदश्च भवति सर्वजनस्य ॥४३॥ मरुतोऽपि सुरभिगंधव्यामिश्रा योजनांतरं - भूभागं । व्युपशमितधूलि कंटक तृण कीटक शर्करोपलं प्रकुर्वन्ति ॥४४॥ तदनु स्तनितकुमारा विद्युन्माला विलासहास विभूषाः । प्रकिरन्ति सुरभिधि गंधोदक वृष्टिमाज्ञया त्रिदशपतेः ॥४५॥ वरपद्मराग केसर मतुलसुख स्पर्श हेममय दलनिचयम् । पादन्यासे पद्मं सप्तपुरः पृष्ठतश्च सप्त भवंति ॥४६॥ फलभार नम्नशालिग्रीह्यादि समस्तसस्य धृतरोमांचा । परिहृषितेव च भूमिस्त्रि भुवननाथस्य वैभवं पश्यंती ॥४७॥ शरदुदयविमलसलिलं सरइव गगनं विराजते विगतमलम् । जहति च दिशस्तिमिरिकॉ विगतरजःप्रभृतिजिह्मताभावं सद्यः॥४८॥ एतेतेति त्वरितं ज्योतिर्व्यतरदिवौ केसाममृत भुजः । कुलिशभूदाज्ञापनया कुर्वन्त्यन्ये समन्ततो व्याह्वानम् ।।४६॥ स्फुरदरसहसरुचिरं विमल महारत्नकिरणनिकर परीतम् । प्रहसित किरणसहस्त्र धुति मंडलमग्रगामि धर्मसुचक्रम् ॥५०॥ इत्यष्टमगलं च स्वादर्शप्रभृति भक्तिराग परीतः । उपकल्प्यन्ते त्रिदर्शरेतेपि निरुपमाति विशेषाः ॥५१॥ वैडूर्यरुचिरविटप प्रवाल मृदुपल्लवो पशोभितशाखः । श्रीमानशोक वृक्षो वरमरकत पत्रगहन बहलच्छायः ॥५२॥ मंदारकुंद कुवलयनी लोत्पल कमलमालती बकुलाद्यः । समद भ्रमर परीतामिश्रा पतति कुसुमवृष्टिर्नभसः ॥५३॥ कटककटि सूत्र कुंडल केयूर प्रभृतिभूषितांगो स्वंगौ। यक्षौ कमलदलाक्षौ परिनिक्षिपतः सलील चामर युगलम् ॥५४॥
[६]