________________
मन और घोड़ा यह दोनों चंचल हैं।
तानि सदा वंदेऽहं भानु प्रतिमानि यानि कानि च तानि । यशसा महसां प्रतिदिश मतिशय शोभा विभाजि पापविभंजि ॥२७॥ सप्तत्यधिकशत प्रिय धर्म क्षेत्र गत तीर्थकर वर वृषभान् । भूत भविष्य संप्रतिकाल भवान्भव विहानये विनतोऽस्मि ॥२८॥ अन्याम वसपिण्यां वृषर्भाजनः प्रथमतीर्थकर्ता भर्ता । अष्टापद गिरि मस्तक गतस्थितो मुक्तिमाप पापान्मुक्तः ॥२६॥ श्रीवासुपूज्यभगवान् शिवासु पूजासु पूजितस्त्रि दशानां । चम्पायां दुरितहरः परम पदं प्रापदापदामन्त गतः ॥३०॥ मुदित मति बलमुरारि प्रपूजितो जित कषाय रिपुरथजातः । वृहकर्जयन्तशिखरे शिखामणि स्त्रि भुवनस्य नेमिभगवान ॥३१॥ पावापुर वरसरसां मध्यगतः सिद्धि वृद्धि तपसां महसां । वीरो नीरदनादो भूरिगुण श्चारुशोभमा स्पदमगमत् ॥३२॥ सम्मदकरि वनपरिवृत सम्मेद गिरीन्द्रमस्तके विस्तीर्णे । शेषा ये तीर्थकराः कीतिभृतः प्रार्थितार्थसिद्धिमवापन् । ३३॥ शेषाणां केवलिनां अशेणमत वेक्षिण भृतां साधूनां । गिरितल विवरदरी सरिदुरुवन तरु विटपिजलधिदहन शिखासु ॥३४॥ मोक्ष गति हेतु भूत स्थानानि सुरेन्द्र रुन्द्र भक्तिनुतानि । मंगल भूतान्येतान्यंगो कृत धर्म कर्मणा म स्माकम् ॥३॥ जिनपतयस्तत्प्रतिमा स्त दालयातन्निषधका स्थानानि । ते ताश्च ते चतानि च भवन्तु भव घात हेतवो भव्यानाम् । ३६॥ संध्यासु तिसृषु नित्यं, पठेद्यदि स्तोत्रमेत दुतमयशसाम । सर्वज्ञानां सार्व लघु लभते श्रुतधरेडितं पदममितम् ॥३७।। नित्यं निःस्वेदत्वं निर्मलता क्षीरगौररुधिरत्वं च । स्वाधाकृति संहनने सौरुप्यं सौरभं च सौलक्ष्यम् ॥३८॥ अप्रमित वीर्यता च प्रिय हित वादित्व मन्य दमित गुणस्य । प्रथिता दशख्याताः स्वतिशय धर्माः स्वयंभुवो देहस्य ॥३६॥ गव्यूतिशत चतुष्टय सुभिक्षता गगन गमनम प्राणिवधः । भुक्त्युपसर्गाभाव श्चतुरास्यत्वं च सर्व विद्ये श्वरता ॥४०॥
[८]