________________
जो दूसरो के लिये गड्ढा खोदता है वह कूवे मे गिर जायेगा।
आषाढ़ कार्तिकाख्ये फाल्गुन मासे च शुक्ल पक्षे ऽष्टम्याः । आरम्याष्ट दिनेषु च सौधर्म प्रमुख बिबुधपतयो भक्त्या ॥१३॥ तेषु महामहमुचितं प्रचुराक्षतगंध पुष्पधूपैदिव्यः । सर्वज्ञ प्रतिमानांमप्रतिमानां प्रकुर्वते सर्वहितम् ॥१४॥ भेदेन वर्णना का सौधर्मः स्नपनकर्तृतामापन्नः । परिचारकभावमिताः शेषेन्द्रा रुन्द्र चन्द्र निर्मल यशसः ॥१५॥ मंगल पात्राणि पुनस्तद्देव्यो बिम्रति स्म शुभ्रगुणाढ्याः ।
अप्सरसो नर्तक्यः शेषसुरास्तत्र लोकनाव्याधियः ॥१६॥ वाचस्पति वाचामपि गोचरतांसं व्यतीत्य यत्क्रममाणम् । विबुध पति विहित विभवं मानुष मात्रस्य कस्य शक्तिः स्तोतुम् ॥१७॥
निष्टापित जिनपूजाश्चूर्णस्नपनेन दृष्ट विकृत विशेषाः । सुरपतयो नंदीश्वरजिनभवनानि प्रदक्षिणीकृत्य पुनः ॥१८॥ पंचसु मंदरगिरिषु श्रीभद्रशालनंदन सौमनसम् । पांडुकवनमिति तेषु प्रत्येकं जिनगृहाणि चत्वार्ये ॥१६॥ तान्यथ परीत्य तानि च नमसित्वा कृत सुपूजना स्तत्रापि । स्वास्पदमीयुः सर्वे स्वास्पदमूल्यं स्वचेष्टया संगृह्य ॥२०॥ सहतोरण सद्व दीपरीत वनयाग वृक्ष मानस्तंभ । ध्वज पंक्ति दशक गोपुर चतुष्टय त्रितयशालमंडप वयः ॥२१॥ अभिषेक प्रेक्षणिका क्रीडन संगीत नाटका लोकगृहैः । शिल्पिविकल्पित कल्पन संकल्पातीत कल्पनैः समुपुतैः ॥२२॥ वापीसत्पुष्करिणी सुदीर्घिकाद्यम्बु संसृतैः समुपेतैः । विकसित जलरुह कुसुमैर्नभस्यमानः शशिग्रहःः शरवि ॥२३॥ भुंगाराब्दक कलशाच पकरणैरष्ट शतक परिसंख्यानः । प्रत्येकं चित्रगुणः कृतझण झणनि नद वितत घंटाजालैः ॥२४॥ प्रधाजते नित्यं हिरण्मयानीश्वरेशिनां भवनानि । गंधकुटोगतमृगपतिविष्टररुचिराणि विविध विभवयुतानि ॥२५॥ येषु जिनानां प्रतिमाः पंचशतशरासनोच्छ्रिताः सत्प्रतिमाः । मणिकनकरजत विकृता दिनकर कोटिप्रभाधिक प्रभदेहाः ॥२६॥
[७]