________________
करणा की शाखा में आनन्द के फल लगते हैं।
छ, अथ नंदीश्वर भक्तिः पर
VVV
VYAY त्रिदशपति मुकुट तटगत मणिगण, - करनिकर सलिल धारा धौत । क्रमकमल युगल जिनपति रुचिर, - प्रतिबिब विलय विरहितनिलयान् ॥१॥
निलयान हमिह महसाँ सहसा प्रणिपतन पूर्वमवनौम्यवनौ । अय्यां त्रय्या शुद्धया निसर्ग शुद्धान्वि शुद्धये धनरजसाम् ॥ २॥ भावनसुर भवनेषु द्वासप्तति शत सहस्त्र संख्याभ्य धिकाः । कोट्यः सप्त प्रोक्ता भवनानां भूरि तेजसाँभुवनानाम् ॥ ३ ॥ त्रिभुवन भूत विभूनॉ संख्याती तान्य संख्यगुण युक्तानि । त्रिभुवन जनन नयमनः प्रियाणि भवनानि भौमबिबुधनुतानि ॥ ४ ॥ यावन्ति सन्ति कान्तज्योतिर्लोकाधि देवता भिनुतानि । कल्पेऽनेक विकल्प कल्पातीतेऽहमिन्द्र कल्पानल्पे ॥ ५ ॥ विशतिरथ त्रिसहिता सहसगुणिता च सप्तनवतिप्रोक्ता । चतुरधिकाशीतिरतः पंचकशून्येन विनिह तान्यनघानि ॥६॥ अष्टा पंचाशदतश्चतुः शतानीह मानुषे च क्षेत्रे । लोका लोक विभाग प्रलोक नालोक संयुजाँ जयभाजाम् ॥ ७ ॥ नव नव चतुः शतानि चसप्त चनवतिः सहस्त्रगुणिताःषट्च । पंचाशत्पंच वियत्प्रहताः पुनरत्र कोटयोऽष्टौ प्रोक्ताः ॥८॥ एतावत्येव सताम कृत्रिमाण्यथ जिनेशिनां भवनानि । भुवनत्रितये त्रिभुवन सुरसमिति समय॑ मानसत्प्रतिमानि ।। ९॥ वक्षार रुचक कुंडल रौप्य नगोत्तर कुलेषु कारनगेषु । कुरुषु च जिनभवनानि त्रिशतान्य धिकानि तानि षड्विशत्या ॥१०॥ नन्दीश्वर सद्वीपे नन्दीश्वर जलधि परिवृते धृतशोभे । चन्द्रकर निकर संनिभरन्द्र यशो विततदिङ मही मंडलके ॥११॥ तत्रत्यांजन दधिमुख रतिकर पुरनगवराख्य पर्वत मुख्याः । प्रतिदिशमेषा मुपरि त्रयो दशेन्द्रा चितानि जिन भवनानि ॥१२॥
[६]