________________
वस्तु का बिगाड़ना जितना सरल है उतना बनाना सरल नहीं है।
क्षेपक - कैलासाद्रो मुनींद्रः पुरुरपदुरितो मुक्तिमाप प्रणतः । चंपायां वासुपूज्यस्त्रिदशपतिनुतो नेमिरप्यूर्जयंते ।। पावायां वर्धमानस्त्रिभुवनगुरवो विशतिस्तीर्थनाथा. । सम्मेदाग्ने प्रजग्मुर्दवतु विनमतां निर्वृति नो जिनेंद्राः ॥३३॥
चिन्ह चौबीस तीर्थकर गौर्गजोश्वः कपिः कोकः, सरोजः स्वस्तिकः शशी। मकरः श्रीयुतो वृक्षो गंडो महिष सूकरो ॥ सेधा वज्र मृगच्छागाः पाठीनः कलशस्तथा । कच्छप श्चोत्पलं शंखो नागराजश्च केसरी ॥३४॥
वश चौवीस तीर्थकर शांति कुन्थ्वर कौरव्या यादवौ नेमि सुबतौ । उग्रनाथौ पार्श्ववीरौ शेषा इक्ष्वाकु वंशजाः ॥३५॥
कायोत्सर्ग आलोचना इच्छामि भंते ! परिणिवाणभत्ति काउस्सगो को तस्सालोचे। इमम्मि अवसप्पिणीये, चउत्थसमयस्स पच्छिमे भाए, आउळगासहीणे, वासचउक्कम्मि सेसकालम्मि। पावाये गयरीए कत्तियमासस्स किण्ह चउदसिए । रत्तीए सादीए णक्खत्ते, पच्चूसे, भयवदो महदि महावीरो वढ्ढमाणो सिद्धि गदो। तिसुविलोएसु, भवणवासिय वाणवितरजोयिसिय कप्पवासियत्ति चउन्विहा देवा सपरिवारा दिव्वेण गंधेण, दिव्वेण पुष्पेण, दिव्वेण धूवेण, दिव्वेण चुण्णेण, दिव्वेण वासेण, दिव्वेण पहाणेण, णिच्चकालं, अच्चंति, पूजंति, वंदति, णमंसंति, परिणिव्वाण, महाकल्ला गपुज्जं करंति अहमवि इह संतो तत्थ संताइयं णिच्चकालं अंचेमि, पूजेमि, वदामि, मंसामि, दुक्खक्खओ, कम्क्खओ, बोहिलाहो, सुगइगमणं, समाहिमरणं, जिणगुणसंपत्ति होउ मज्झं।
इति निर्वाण भक्ति। 00000