________________
विपत्तियों को दूर करने का उपाय निर्भीकता है।
पावापुरस्य बहिन्नत भूमिदेशे, पद्मोत्पलाकुलवतां सरसां हि मध्ये । श्रीवर्द्धमानजिनदेव इति प्रतीतो, निर्वाणमाप भगवान्प्रविधूतपाप्मा ॥२४॥ शेषास्तु ते जिनवरा जितमोहमल्ला, ज्ञानार्कभूरिकिरणैरवभास्य लोकान् । स्थानं परं निरवधारितिसौख्यनिष्ठं, सम्मेद पर्वत तले समवापुरीशाः ॥२५॥ आद्यश्चतुर्दश दिन विनिवृत्त योगः, षष्ठेन निष्ठितकृतिजिनवर्द्धमानः । शेषा विधूत घनकर्म निवद्ध पाशाः, मासेन ते यतिवरास्त्वभवन्वियोगाः ॥२६॥ माल्यानि वास्तुतिमयः कुसुमै सुदृब्धा,न्यादाय मानसकरैरभितः किरतः । पर्येम आदृतियुता भगवन्निषद्याः, संप्रार्थिता वयमिमे परमां गति ताः ॥२७॥ शत्रुजये - नगवरे मितारिपक्षाः, पंडोः सुताः परम निवृतिमभ्युपेताः। तुंग्यां तु संगरहितो बलभद्रनामा, नद्यास्तटे जितरिपुश्च सुवर्णभद्रः ॥२८॥ द्रोणीमति प्रवलकुंडलमेंद्रके च, वैभारपर्वत तले वरसिद्धकूटे। ऋष्यद्रिके च विपुलाद्रिबलाहके च, विध्ये च पौदनपुरे बृषदीप के च ॥२६॥
सहाचले च हिमवत्यपि सुप्रतिष्ठे, दंडात्मके गजपथे पृथुसारयष्टौ । ये साधवो हतमलाः सुगति प्रयाताः, स्थानानि तानि जगति प्रथितान्यभूवन् ॥३०॥ इक्षोविकार रसपृक्तगुणेन लोके, पिष्टोऽधिकं मधुरतामुपयाति यद्वत् । तद्वच्च पुण्यपुरुषैःरुषितानि नित्यं, स्थानानि तानि जगतामहि पावनानि ॥३१॥ इत्यर्हतां शमवतां च महामुनीनां, प्रोक्ता मयात्र परिनिवृतिभूमिदेशाः । ते मे जिना जित भया मुनयश्च शांताः, विश्यासुराशु सुर्गात निरवद्यसौख्याम् ॥३२॥