________________
आत्म निर्मलता से शांति की प्राप्ति होती है।
W
ऋजुकूलायास्तीरे शालद्र म संश्रिते शिलापट्ट । अपराह्लषष्ठे नास्थितस्य खलु भिकानामे ॥११॥ वैशाख सित दशम्यां हस्तोत्तरमध्यमाश्रिते चंद्रे । क्षपकश्रेण्या रूढस्योत्पन्नं केवलज्ञानम् ॥१२॥ अथ भगवान् संप्रापद्दिव्यं वैभारपर्वतं रम्यम् । चातुर्वर्ण्य सुसंघस्त त्राभूद्गौतम प्रभृति ॥१३॥ छत्राशोको घोषं सिंहासन दुंदुभी कुसुमवृष्टिम् ।। वरचामर भामण्डल दिव्यान्यन्यानि चावापत् ॥१४॥ दशविधमनगाराणामेकादश धोत्तरं तथा धर्मम् । देशयमानो व्यहत्रिश द्वर्षाण्यथ जिनेन्द्रः ॥१५॥ पद्मवन दीपिकाकुलुविविध द्रुमखण्डमण्डिते रम्ये । पावानगरोद्यानेव्युत्सर्गेण स्थितः स मुनिः ।।१६॥ कार्तिक कृष्णस्यान्ते स्वातावृक्षे निहत्य कर्मरजः । अवशेषं संप्रापद्व्य जरामरमक्षयं सौख्यम् ॥१७॥ परिनिर्वृतं जिनेन्द्र ज्ञात्वा विबुधायथाशुचागम्य । देवतररक्तचन्दन कालागुरु सुरुभिगोशोषैः ॥१८॥ अग्नीन्द्रान्जिनदेहं मुकुटानल सुरभिवूपवरमाल्यैः।
अभ्यर्च्य गणधरानपि गता दिवं खं च वनभवने ॥१६॥ इत्येवं भगवति वर्धमानचंद्रे यः स्तोत्र पठति सुसध्ययो योहि ।
सोऽनंतं परमसुखं नृदेवलोके भुक्त्वांते शिवपदमक्षयं प्रयाति ॥२०॥ यत्राहतां गणभृतां श्रुतपारगाणा, निर्वाणभूमिरिह भारतवर्ष जानाम् । तामद्य शुद्धमनसा क्रियया वचोभिः, संस्तोतुमुद्यतमतिः परिणौमिभक्त्या ॥२१॥ कैलासशैलशिखरे परिनिवृतोऽसौ, शैलेशिभावमुपपद्य वृषो महात्मा । चंपापुरे च वसुपूज्यसुतः सुधीमान, सिद्धि परामुपगतो गतरागबंधः ॥२२॥ यत्प्राय॑ते शिवमयं विबुधेश्वराय , पाखंडिभिश्च परमार्थ गवेष शोलैः । मष्टाष्टकर्मसमये तदरिष्टनेमिः, संप्राप्तवान् क्षितिधरे बृहद्र्जयन्ते ॥२३॥