________________
पंचेद्रिय विषयाभिलाषा सर्प से भी अधिक भयंकर है।
दिव्यतरुः सुरपुष्प सुरवृष्टि दुंदुभिरासन योजनघोषौ ।
आतपवारण चामरयुग्मे यस्य विभाति च मंडलतेजः ।। तं जगचित शांति जिनेंद्र शांतिकरं शिरसा प्रणमामि ।
सर्वगणाय तु यच्छत शांति मामरं पठते परमां च ॥११॥ येयचिंता मुकुट कुंडल हाररत्नैः शक्रादिभिः सुरगणैः स्तुतपादपद्माः। ते में जिनाः प्रवरवंश जगत्प्रदीपाः तीर्थकराः सततशांतिकरा भवंत ॥१२॥ संपूजकानां प्रतिपालकानां यतीन्द्र सामान्य तपोधनानां । देशस्य राष्ट्रस्य पुरस्य राज्ञः करोतु शांति भगवान् जिनेन्द्रः ॥१३॥ क्षेमं सर्व प्रजानां प्रभवतु बलवान् धार्मिको भूमि पालः । काले काले च सम्यग्वर्षतु मधवा व्याधयो यांतु नाशं ।। दुभिक्षं चौरमारिः क्षणमपि जगतां मात्मभूज्जीवलोके ।
जैनेद्रं धर्मचक्र प्रभवतु सततं सर्व सौख्य प्रदायि ॥१४॥ तद् द्रव्य मव्य यमुदेत शुभः सदेशः, सन्तन्यतां प्रतपतां सततं सकालः । भावः स नन्दतु सदा यदनुग्रहेण, रत्नत्रयं प्रतपतीह मुमुक्ष वर्गे ॥१५॥
प्रध्वस्त घाति कर्माणः केवल ज्ञान भास्कराः। ___कुर्वन्तं जगतां शान्ति वृषभाधा जिनेश्वराः ॥१६॥ शांतिः शिरोधृत जिनेश्वर शासनानां । शॉति निरन्तर तपोऽमावितानम् ॥ शॉतिः कषाय जय जुभित वैभवानां । शांति स्वभावमहिमानमुपागतानम् ॥ जीवंतु संयम सुधारस पान तृप्ता । नंदंतु शुद्ध सहसोदय सु प्रसन्ना ॥ सिध्यंतु सिद्धि सुख संग कृताभियोगा। तीनं तपतुं जगतां त्रितपेऽहदाज्ञाः ।।
शॉतिशं तनुतां समस्त जगताः संगच्छामिकः श्रेयः । श्री परिवर्धतॉ नयतां धुएँ धरित्री पतिः॥ सद्विद्यारस मुद् गिरन्तु कवयो नामाप्य धस्याष्तु मा । प्राकियेदक ऐवशिव कृद्धर्मो जयत्व हर्ताम् ॥
कायोत्सर्ग आलोचना इच्छामि भंते शान्तिभत्ति काउस्सग्गो को तस्सा लोचेउं । पंच महाकल्लाण संपण्णाणं, अढमहापाडिहेर सहियाणं, चउतीसा तिसय विसेस संजुतारणं, वत्तीस देवेंद मणि मउड मत्थयमहियाणं, बलदेव वासुदेव चक्कहर रिसिमुणि जवि अणगारो व गूढाणं, थुइसय सहस्सणि लयाणं, उसहाइवीर पच्छिम मंगल महा पुरिसाणं, णिच्च कालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरणं, जिण गुण संपत्ति होउ मज्झं। -इति शान्ति भक्ति समाप्त झाली -
[७९]