________________
इन्द्रिय पगंगत प्राणी हेपोपादेय को भूल जाता है।
संतप्तोत्तम कांचनक्षितिधर श्रीस्पद्विगीरा ते, पुंसां त्वच्चरण प्रणामकरणात्पीडाः प्रयान्ति क्षयं ।। उद्यद्भास्करविस्फुरत्कर शतव्याघातनिष्कासिता, नानादेहि विलोचन ध तिहरा शीघ्र यथा शर्वरी ॥१॥
त्रैलोक्येश्वर भन्गलब्ध विजया दत्यंतरोद्रात्मकान, नानाजन्मशतांतरेषु पुरनो जीवस्य संसारिणः । को वा प्ररम्पलतोह फेन विधिना कालोनदावानलान्,
नम्याच्चत्तव पादपद्म युगलस्तुत्या पगावारणम् ॥४॥ लोकालोक निरंतरप्रवितत जानकमूने विभी, नानारत्नपिनद्ध दंचिर श्वेतातपत्रत्रय । त्वत्पादद्वयपूतगीतरन्तः शीघ्र द्रवन्या मया, दध्मात मृगेंद्रभीम निनदाहन्या यथा कंजगः ॥५॥
दिव्यस्त्री नयनाभिराम विपुलश्रो मेर चूडामणे, भारवद् बालदिवाकर तिहर प्राणीप्टभामंडल । अव्यावाधर्माचन्त्य सारमतुलं त्यक्तोपमं शाश्वतं,
सौरयंत्वच्चरणार विदयुगल स्तुन्यव संप्राप्यते ॥६॥ यावन्नोदयते प्रभापरिकरः श्रीभास्करो भासयं, स्तावद्धारयतीह पंकजवनं निद्राति भारश्रमम् । यावत्त्वच्चरण द्वयस्य भगवन्न स्यात्प्रसादोयस्तावज्जीवनिकाय एपवहित प्रायेण पापमहत् ॥७॥
शांति शांतिजिनेन्द्र शांतमनसस्त्वत्पाद पद्माश्रयात्, संप्राप्ताः पृथिवीतलेप बहवः शान्त्यार्थिनः प्राणिनः । फारुण्यान्मम भक्तिकस्य च विभो दृष्टि प्रसन्नां कुरु,
त्वत्पाद द्वय देव तस्य गदतः शांत्यष्टकं भक्तितः ।।८।। शांति जिनं शशि निर्मल वक्त्रं, शील गुण व्रत संयम पात्रं । अष्टशताचित लक्षण गात्रं, नौमि जिनोत्तममंबुज नेत्रम् ॥६॥ पंचम मीप्सित चक्रधराणां पूजितमिन्द्र नरेन्द्रगणैश्च । शांतिकरं गण शांतिम भीप्सुः पोड़श तीर्थकरं प्रणमामि ॥१०॥