________________
जिसने इन्द्रियों को वश किया उसने सारे जगत को वश किया।
कायोत्सर्ग आलोचना इच्छामि भंते ! पञ्चमहागुरुभत्तिकाउसग्गो को तस्सालोचेउ। अट्ठमहापाडिहेरसंजुत्ताणं अरहताणं। अट्ठगुणसंपण्णाणं उढ्ढलोयमत्थयम्मि पइठियाणं सिद्धाणं । अपवयणमउसंजुत्ताणं आइरियाणं । आयारादिसुदणाणोवदेसयाणं उवज्झायाणं । तिरयणगुणपालणरयाणं सव्वसाहूणं । णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ बोहिलाहो, सुगइगमणं, समाहिमरणं, जिरणगुणसंपत्ति होउ मज्झं ।
-इति पचगुरु भक्ति समाप्त
ine अथ तीर्थकर भक्तिः rd अथ देवसिय पडिक्कमणाए, सव्वाइच्चार विसोहि णिमित्तं । पुवाइ रियकमेण, चउवीसतित्थयर भत्तिकाउस्सग्गं करेमि ॥
___ णमो अरहंताणं, मंत्रव धोस्सामीति०
(पाठ म्हणावा नतर पुढील श्लोक ह्मणावेत) चउवीसं तित्थयरे उसहाईवीर पच्छिमे वंदे ।
सम्वेसि मुणिगण हरसिद्धे सिरसा गमंसामि ॥१॥ ये लोकेऽष्ट सहस्त्र लक्षणधरा, ज्ञेयार्णवांतर्गता। ये सम्यग्भव जालहेतु मथनाश्चंद्रार्क तेजोधिकाः ।। ये साध्विद्र सुराप्सरो गणशतैर्गीत प्रणुत्याचिताः । तान्देवान्वृषभादि वीरचरमान्भक्त्या नमस्याम्यहम् ॥२॥
नाभेयं देवपूज्यं जिनवरमजितं सर्वलोकप्रदीपम् । सर्वज्ञं संभवाख्यं मुनिगणवृषभं नंदनं देवदेवम् ॥ कर्मारिघ्नं सुबुद्धि वरकमलनिभं पद्मपुष्पाभिगंधम् ।
क्षान्तं दांतं सुपार्श्व सकलशशिनिभं चन्द्रनामानमीडे ॥३॥ विख्यातं पुष्पदंतं भवभयमथनं शीतलं लोकनाथम् । श्रेयांसं शीलकोषं प्रवरनरगुरुं वासुपूज्यं सुपूज्यम् ॥ मुक्तं दान्तेन्द्रियाश्वं विमलमृषिपति सिंहसैन्यं मुनीन्द्रम् । धर्म सद्धर्मकेतुं शमदमनिलयं स्तौमि शान्ति शरण्यम् ॥४॥