________________
इन्द्रियाधीन रहने वाला मानव चोर कहलाता है।
= अथ पंचगुरु भक्तिः 3D श्रीमदमरेन्द्र मुकुट प्रघटित, मणि किरण वारि धाराभिः । प्रक्षालित् पद युगला प्रणमामि, जिनेश्वरान्भक्त्या ॥१॥ अष्ट गुणैः समुपेतान्प्रण वृदुष्टाष्ट, कर्मरिपुसमितीन् । सिद्धान्सतत मनन्तान, नमस्करोमीषतुष्टि संसिद्धये ॥२॥
साचारभुत जलधी, प्रतीर्य शुद्धो रु चरण निरतानाम् । आचार्याणां पदयुग कमलानि, दधे शिरसिमेऽहम् ॥३॥
मिथ्यावादि मदोन ध्वान्त, प्रध्वंसि वचन संवर्भान् । । उपदेश कान्प्रपद्य, मम दुरितारि प्रणाशाय ॥४॥ सम्यग्दर्शन'दीप प्रकाशका, मेय बोध संभूताः । भूरि चरित्र पताकास्ते, साधु गणास्तु मां पातु ॥५॥ जिन सिद्धसूरि देशक साधु वरानमल गुण गणोपेतान् । पंच नमस्कार पदस्त्रि संध्यमभि नौमि मोक्षलाभाय ॥६॥
एष पंच नमस्कारः सर्व पाप प्रणाशनः । मंगलानां च सर्वेषां प्रथमं मंगलं भवेत् ॥७॥ अर्हसिद्धाचार्योपाध्यायाः सर्व साधवः ।
कुर्वन्तु मंगलाः सर्वे निर्वाण परमश्रियम् ॥८॥ सर्वाजिनेन्द्र चन्द्रान्सिद्धाना, चार्य पाठकान्साधून् । रत्नत्रयं च वंदे, रत्नत्रय 'सिद्धये भक्त्या ॥९॥ पान्तु श्री पादपद्मानि पंचानां परमेष्ठिनां । लालितानि सुराधीश चूडामणि मरीचिभिः ॥१०॥
प्रातिहार्य जिनान्सिद्धान्गुणः सूरीन्स्वमातृभिः। । पाठकान्विनयः साधुन्यो गांगैरष्टभिः स्तुवे ॥११॥
[७५]