________________
इन्द्रियों का दास समस्त जगत का दास है।
2. अथ आचार्य भक्तिः 0 सिद्धगुणस्तुतिनिरतानुद्धतं रुषाग्नि जालबहुलविशेषान् । गुप्तिभिरभिसम्पूर्णान् मुक्तियुतः सत्यवचनलक्षितभावान् ॥१॥ मुनिमाहात्म्यविशेषा जिनशासनसत्प्रदीपभासुरमूर्तीन् । सिद्धि प्रपिन्सुमनसो बद्धरजो विपुल भूलघातनकुशलान् ॥२॥
गुणमणिविरचितवपुषः षडद्रव्यविनिश्चितस्य धातॄन्सततम् । रहितप्रमादचर्यान्दर्शनशुद्धान् - गणस्य संतुष्टिकरान् ॥३॥ मोहच्छिदुग्न तपसः प्रशस्त परिशुद्ध हृदयशोभन व्यवहारान् ।
प्रासुकनिलयाननघानाशा विध्वंसि चेतसो हतकुपथान् ॥४॥ धारितविलसन्मुण्डान्वजित, बहुदंडपिंड मंडलनिकरान् । सकलपरीषहजयिनः क्रियाभिरनिशं प्रमादतः परिरहितान् ॥५॥ अचलान्व्ये पेतनिद्रानस्थान युतान्कष्टदुष्ट लेश्याहीनान् । विधिनानाश्रित वासानलिप्त देहान्विनिजितेद्रिय करिणः ॥६॥
अतुलानुत्कुटिका सान्विविक्त चित्तानखंडित स्वाध्यायान् । दक्षिणभाव समग्रान्व्यपगतमद रागलोभशठ मात्सर्यान् ॥७॥ भिन्नातरौद्र पक्षान्संभावित धर्मशुक्ल निर्मल हृदयान् ।
नित्यं पिनद्धकुगतीन्पुण्या नगण्यो क्यान्विलीन गारवचर्यान् ॥८॥ तरुमूलयोग युक्तानवकाशा तापयोगराग सनाथान् । बहुजनहितकर चर्यानभयाननधान्महानुभाव विधानान् ।।६।। ईदृशगुणसंपन्नान्युष्मान्भक्त्या विशालया स्थिरयोगान् । विधिनानारतमम्यान्मुकुलिकृतहस्तकमलशोभितशिरसा ॥१०॥
अभिनौमि सकलकलुषप्रभवोदयजन्मजरामरणबन्धनमुक्तान् । शिवमचलमनघमक्षयमव्याहंतमुक्तिसौख्यमस्त्विति सततम् ॥११॥
- कायोत्सर्ग आलोचना .इच्छामि भंते! आयरियभत्तिकाउस्सग्गो को तत्सालोचेउ । सम्मणाण सम्मदंसणसम्मचारित्त जुत्ताणं पंचविहाचाराणं आयरियाणं आयारादिसुदणाणो वंदेसयाण उवज्झायारणं, तिरयणगुणपालणरयाणं, सव्वसाहूणं, सया अंचेमि, पूजेमि, वंदामि,णमंसामि, दुक्खरखओ, कम्मक्खओ, वोहिलाहो सुगइगमणं, समाहिमरणं, जिणगुणसंपत्ति होउ मज्झं।
( इति आचार्य भक्ति समाप्त) [७४]