________________
चारित्र योग आत्म साधना को तुष्ट करता है।
शिखिगल कज्जलालिमलिन विबुधाधिपचापचित्रितः, भीमरवैविसृष्ट चण्डाशनिशीतलवायु वृष्टिभिः । गगनतलं विलोक्य जलदैः स्थगितं सहसा तपोधनाः, पुनरपि तस्तलेषु विषमाप्तु निशासु विशंकमासते ॥५॥
जलधाराशरताडिता न चलन्ति चरित्रतः सदा सिहाः । संसारदुःख भीरवः परोषहारातिघातिनः प्रवीराः ॥६॥
अविरत बहल तुहिन कण वारिभि रंघ्रिपपत्रपातन, रनवरतमुक्तसीत् काररवैःपरुषथानिलः शोषितगात्रयष्टयः । इह श्रमणा धृतिकंबलावृताः शिशिर निशाम्,
तुषार विषमां गमयन्ति चतुः पथे स्थिताः ॥७॥ इति योगत्रयधारिणः सकलतपः शालिनः प्रवृद्धपुण्यकायाः । परमानन्दसुखैषिणः समाधिमग्र यं दिशं तु नो भदन्ताः ॥८॥
क्षेपक श्लोकगि गिरिसिहरस्था वरिसायाले रुक्खमूलरयणीसु । सिसरे बाहिरसयणा ते साहू वंदिमो णिच्चं ॥१॥ गिरि कंदर दुर्गेषु ये वसंति दिगंवराः । पाणिपात्रपुटाहारास्ते याँति परमां गतिम् ।।२।।
कायोत्सर्ग आलोचना। इच्छामि भंते योगभक्तिकाउस्सग्गो को तस्सा लोचउ । अड्डाइज्जदीवदोसमुद्देसु पण्णारसकम्मभूमीसु आदावण रुक्खमूलअब्भोवासठाण मोणविरास
कपास कुक्कुडासणच उछपक्खखवणादियोग जुत्ताणं सव्वसाहूणं वदामि, णमंसामि, दुक्खक्खओ कम्मक्खओ, बोहिलाहो, सुगईगमणं, समाहिमरणं जिणगुणसंपत्ति होउ मज्झ।
इति योगभक्ति. समाप्तम् ।
[३]