________________
दर्शन योग अन्तश्चक्ष को दिव्य दृष्टि देता है।
संसार व्यसनाहति प्रचलिता नित्योदय प्रार्थिनः, प्रत्यासन्न विमुक्तयः सुमतयः शांतैनसः प्राणिनः । मोक्षस्यैव कृतं विशालमतुलं सोपानमुच्चस्तराम, आरोहन्तु चरित्र मुत्तममिदं जैनेंद्रमोजस्विनः ॥१०॥
कायोत्सर्ग करणे आलोचना। इच्छामि भंते चारित्तभत्ति काउस्सगो को तस्य आलोचेउ । सम्मण्णाण जोयस्य,सम्मत्ताहिठिठ्यस्स, सव्वपहाणम्स, णिव्वाणमग्गस्स, कम्मणिज्जरफलस्स, खमाहारस्य, पंचमहन्वय संपण्णस्स, तिगुत्तिगुत्तस्स,पंचसमिदिजुत्तस्य, गाणज्झा ण साहणम्स, समया इव पवेसयस्स, सम्मचारित्तस्स सया अंचेमि, पूजेमि, वंदामि, णमंसामि । दुक्खक्खओ, कम्मक्खओ, वोहिलाहो, सुगइगमणं, समाहि मरणं, जिणगुणसंपत्ति होउ मज्झं।
इति चारित्रभक्तिः समाप्त
urd अथ योगिभक्तिः । जाति जरोरुरोगमरणातुर शोक सहस दीपिताः, दुःसह नरकपतनसन्त्रस्तधियः प्रति बुद्ध चेतसः । जीवितमंबु विदुचपलं तडिदभ्र समा विभूतयः, सकलमिदं विचिन्त्यमुनयःप्रशमायवनान्तमाश्रिताः ॥१॥
बत समिति गुप्ति संयुताः, शमसुखमाधाय मनसि बीतमोहाः । ध्यानाध्ययन वशंगताः, विशुद्धये कर्मणां तपश्चरन्ति ॥२॥
दिनकर किरण निकर संतप्त शिलानि चयेषु निःस्पृहा, मलपटला वलिप्ततनवः शिथिलीकृत कर्म बंधनाः । व्यपगत मदन दर्प रति दोष कषाय विरक्तमत्सराः,
गिरि शिखरेषु चंडकिरणाभि मुखस्थितयो दिगंबराः ॥३॥ सज्जानामृतपायिभिः क्षान्तिपय सिच्यमानपुण्यकार्यः ।
धृत संतोषच्छत्रकः तापस्तीवोऽपि- सायते मुनीन्द्रः ॥४॥ [७२]