________________
शान योग एक अनुपम पेय है जो अंतश्चेतना को पुष्टि देता है।
शंकादृष्टि विमोह कांक्षण विधि, व्यावृत्ति सन्नद्धतां । वात्सल्यं विचिकित्सना दुपरति, धर्मोपबंह क्रियाम् ॥ शक्त्या शासनदीपन, हितपथाभ्रष्टस्य संस्थापनम् । वंदे दर्शन गोचरं सुचरितं मूर्ना नमन्नादरात् ॥३॥
एकान्ते शयनोपवेशन कृतिः संतापनं तानवम् । संख्या वृत्ति निबन्धना मानशनं विष्वाण मर्दोदरम् ॥ त्यागं चेन्द्रियदन्तिनो मदयतः स्वादो रसस्या निशम् ।
षोढ़ा बाह्य महं स्तुवे शिव गति प्राप्तयन्युपायं तपः ॥४॥ स्वाध्यायः शुभ कर्मणश्चुतवतः सं प्रत्यवस्थापनम् । ध्यानं व्यापृतिरा मयाविन गुरौवृद्धे च बाले यतौ ॥ कायोत्सर्जन सत्क्रिया, विनय इत्येवं तपः षड् विधं । वंदेऽभ्यंतर मन्तरंग वलवद्विद्वेषि विध्वंसनम् ॥५॥
सम्यग्ज्ञान विलोचनस्य, दधतः ऋद्धान महन्मते। वीर्यस्याविनिगृहनेन तपसि, स्वस्य प्रयत्नाद्यतेः ।। या वृत्ति स्तरणीव नौर विवरा, लघ्वी भवो दन्वतो।
वीर्याचार महं तमूजित गुणं वंदे सतामचितम् ॥६॥ तिस्त्रः सत्तम गुप्तयंस्तनुमनो, भाषा निमित्तो दयाः । पंचेदि समाश्रयाः समितयः पंचवातानीत्यपि ॥ चारित्रो पहितं त्रयोदशतयं पूर्व न दृष्टं पर। राचारं परमेष्टिनो जिनपते ऊरं न मामो वयम् ॥७॥
आचारं सह पंच मंद मुदितं तीर्थ परं मंगलं । निग्रंथानपि सचरित्र महतो वंदे समग्रान्यतीन् । आत्माधीन सुखोदया मनुपमा, लक्ष्मीम विध्वंसिनीं।
इच्छन्केवल दर्शनावगमन प्राज्य प्रकाशो ज्वलाम् ॥८॥ अज्ञानाद्य देवीवृतं नियमिनोऽवर्तीष्यहं चान्यथा । तस्मिन्नजित मस्यति, प्रतिनवं चैनो निराकुर्वति ॥ वृत्तेः सप्त नयी निधि सुतपसा, मृद्धि नयत्या तम् । तन्मिथ्या गुरु दुष्कृतं, भवतुमे स्वं निवतो निदितम् ॥९॥
[७१]