________________
समता मृदु वीणा को झंकार है जो आत्म उन्माद को दूर करती है।
पुद्गल मर्यादोक्त प्रत्यक्षं सप्रभेदमधि च । देशावधि परमावधि सविधि भेदमभिवंदे ॥२७॥ परमनसिस्थितमर्थ मनसापरिविद्य मंत्रिमहितगुणम् । ऋजु विपुलमति विकल्पं स्तौमि मनःपर्ययज्ञानम् ॥२८॥
क्षायिक मनन्तमेकं त्रिकाल सर्वार्थ युगपदवभासम् । सकलसुखधाम सततं वंदेऽहं केवलज्ञानम् ॥२६॥ एवमभिष्टुवंतो मे ज्ञानानि समस्तलोकचक्षूषि। लघु भवताज्जार्नाद्ध ज्ञानफलं सौख्यम च्यवनं ॥३०॥
कायोत्सर्ग करूण आलोचना करणे इच्छामि भंते ! सुदभत्तिकाउस्सग्गो कओ तस्य आलोचेउ । अंगोवंगपइण्णए पाहुडय परियम्म सुत्तपढमाणि ओगपुव्वगय चूलिया चेव सुत्तत्थय थुइ धम्म कहाइयं णिच्च कालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खवखओ, कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरणं, जिणगुणसंपति होउ मज्झं ।
/ समाप्तम् V
OP अथ चारित्र भक्तिः OD
OC श्री पूज्यपाद स्वामी विरचित.. येनेन्द्रान्भुवनत्रयस्य विलसत्केयूर हारांगदान्, भास्वन्मौलि मणिप्रभा प्रविसरोत्तुंगोत्तमांगान्नतान् । स्वेषां पादपयोरुहेषु मुनयश्चक्र : प्रकामं सदा, वंदे पञ्चतयं तमद्य निगदन्नाचारमयचितम् ॥१॥
अर्थव्यंजन तद्दवया विकलता कालोपधाप्रश्रयाः, स्वाचार्याधनपह्नवो बहुमतिश्चेत्यष्टधा व्हाहृतम् । श्रीमज्जातिकुलेन्दुना भगवता,तीर्थस्य कर्ताऽञ्जसा,
ज्ञानाचारमहं त्रिधा प्रणिपताभ्युद्धूतये कर्मणाम् ॥२॥ [७०]