________________
अध्यात्मवादी राजहंस तुल्य मानस पथ पर गमन करता है।
कल्याण नामधेयं प्राणावायं क्रिया विशालं च। अथ लोक बिंदुसारं वंदे लोकानसार पदं ॥१३॥ दश च चतुर्दश चाष्टावष्टादश च द्वयोद्विषट्कं च । षोडश च विति च त्रिशतंमपि पंचदश च तथा ॥१४॥
वस्तूनि दश वशान्येष्वनुपूर्व भाषितानि पूर्वाणाम् । प्रतिवस्तु प्राभूतकानि विति विति नौमि ॥१५॥ पूर्वान्तं ह्यपरान्त ध्रुवम ध्रुव च्यवनलब्धिनामानि ।
अध्र वसंप्रणिधि चाप्यर्थ भौमावयाद्य च ॥१६॥ सर्वार्थकल्पनीयं ज्ञानमतोतं त्वनागतं कालम् । सिद्धिमुपाध्यं च तथा चतुर्दशवस्तूनि द्वितीयस्य ॥१७॥ पंचम वस्तु चतुर्थ प्राभूत कस्यानुयोगनामानि । कृतिवेदने तथैव स्पर्शन कर्म प्रकृतिमेव ॥१८॥
बंधन निबंधन प्रक्रमानुपक्रममथाभ्यु दयमोक्षोः । संक्रमलेश्ये च तथा लेश्यायाः कर्मपरिणामौ ॥१६॥ सातमसातं दीर्घ हस्वं भवधारणीय संज्ञं च ।
पुरुपुद्गलात्मनाम च निधत्तम निधत्तमभिनौमि ॥२०॥ सनिकाचितमनिकाचितमय कर्मस्थितिकपश्चिमस्कंधौ। अल्पबहुत्वं च यजे तद्वाराणां चतुर्विशम् ॥२१॥ कोटीनां द्वादश शतमष्टा पंचशतं सहस्त्राणाम् । लक्षत्यशीतिमेव च पंच च बंदे श्रुतपदानि ॥२२॥
षोडशशतं चतुस्त्रिशत्कोटीनां व्यशोतिलक्षाणि । शतसंख्याष्टा सप्ततिमष्टा शीति च पदवर्णान् ॥२३॥ सामायिकं चतुर्विशतिस्तवं वंदना प्रतिक्रमणं ।
वनयिक कृतिकर्म च पृथुदशवकालिकं च तथा ॥२४॥ वरमुत्तराध्ययनमपि कल्प व्यवहार मेवमभिवन्दे । . कल्पाकल्पं स्तौमि महाकल्पं पुण्डरीकं च ॥२५॥ परिपाट्या प्रणिपतितोऽस्म्यहं महापुण्डरीकनामव । निपुणान्य शीतिकं च प्रकीर्ण कान्यंग बाह्यानि ॥२६॥
[६]