________________
भौतिकवादी पंखहीन फीट केवल मिट्टी मे रमण करता है। mmmmmmmmmmmmmmmmmmmmmm
अथ श्रुत भक्तिः ५ स्तोष्ये संज्ञानानि परोक्ष प्रत्यक्षभेद भिन्नानि । लोकालोक विलोकन लोलित सल्लोकलोचनानि सदा ॥१॥ अभिमुख नियमित बोधनमाभिनिवोधिक मनिद्रियेन्द्रियजम् । बह्वाधव ग्रहादिक कृतषट् त्रिंशत् त्रिशतभेदम् ॥ २॥
विविद्धिबुद्धि कोष्टस्फुट बीज पदानुसारि बुद्ध्यधिकं । संभिन्न श्रोतृतया सार्य श्रुतभाजनं वन्दे ॥ ३ ॥ श्रुतमपि जिनवरविहितं गणधररचितं द्वयनेकभेदस्थम् ।
अंगांगवाह्य भावित मनंत विषयं नमस्यामि ॥ ४ ॥ पर्यायाक्षर पदसंघात प्रतिपत्तिकानुयोग विधीन् । प्राभूतक प्राभृतकं प्राभूतकं वस्तुपूर्व च ॥५॥ तेषां समासतोऽपि च विशति भेदान्समथुवानं तत् । वन्दे द्वादश घोक्तं गंभीर वरशास्त्र पद्धत्या ॥ ६ ॥
णिच्च णिगोद अपज्जत्तयस्स जादस्स पढम समयहि । हवदिह सव्व जहण्णं णिच्चुग्घाडं गिरावरणं ॥
आचारं सूत्रकृतं स्थानं समवायनामधेयं च । व्याख्या प्रप्ति च ज्ञातृकथो पासकाध्ययने ॥ ७ ॥ वन्देऽन्तकृद्दश मनुत्तरोप पादिकदशं दशावस्थम् ।
प्रश्नव्याकरणं हि विपाकसूत्रं च विनमामि ॥ ८ ॥ परिकर्म च सूत्रं च स्तौमि प्रथमानुयोगपूर्वगते। सार्द्ध चुलिकयापि च पंचविधं दृष्टिवादं च ॥ ९ ॥ पूर्वगतं तु चतुर्दश घोदित मुत्पाद पूर्वमाद्य महम् । आग्राय णीयमोडे पुरुष वीर्यानु प्रवादं च ॥१०॥
संततमहम भिवंदे तथास्ति नास्ति प्रवादपूर्व च । ज्ञान प्रवाद सत्य प्रवाद मात्म प्रवादं च ॥११॥ कर्म प्रवाद मोडेऽथ प्रत्याख्यान नामधेयं च । दशमं विद्या धारं पृथुविद्यानु प्रवादं च ॥१२॥