________________
बुद्धिवादी दिग्भ्रान्त पक्षी के समान शून्य में भमण करता है।
आत्मोपादान सिद्धं, स्वय मति शय वद्वीत बाधं विशालं । वृद्धिन्हासव्यपेतं, विषय विरहितं निः प्रति द्वन्द्व भावम् ॥ अन्य द्रव्यान पेक्षं, निरुपम ममितं शाश्वतं सर्व कालं। उत्कृष्टा नंत सारं, परम सुखम तस्तस्य सिद्धस्य जातम् ॥७॥
नार्थः क्षुत्त विनाशा द्विविध रस, युतैरन्न पानर शुच्या । नास्पृष्टर्गन्ध माल्यन हि, मृदु शयनग्लानि निद्राद्य भावात् ।। आतंकातेर भावे तदुपशमन, सद्भष जानर्थ तावद ।
दीपा नर्थक्य वद्वा, व्यपगत तिमिरे दृश्यमाने समस्ते ।। तावसम्पत्समेता विवध नय, तपः संयम ज्ञान दृष्टि । चर्या सिद्धाः समन्ता, प्रविततयशसो विश्व देवाधि देवाः ॥ भूता भव्या भवंतः सकल, जगति, ये स्तूयमाना विशिष्टः । तान्सर्वान्नौम्य नंतान्नि, जिगभिषुररं, तत्स्वरूपं त्रिसन्ध्यम् ॥६॥
कृत्वा कायोत्सर्ग, चतुरष्ट दोष विरहितं, सुपरि शुद्धम् । अति भक्ति संप्रयुक्तो, यो वंदते, सलघु लभते परमसुखम् ॥१॥
- कायोत्सर्ग ३२ दोष टाकून करणे ते असे - घोडयल दाय खंभे कूडे मालेय सबरव धुणि गले । लंबुत्तरथणदिठ्ठी वायस खलिणे जुगक विळे ॥१॥ सीक्षप कंपिय मुइयं अंगुलि भूविकार वारुणी पेई । काउत्सग्ग मुठिठदो एदे दोसा परिहरिज्जो ॥२॥ आलोयणं दिसाणं गीवा उण्णामणं पणमणं च । णि वणं आमरिसं काउस्सग्गं व वज्जेज्जो ॥३॥
- आलोचना करणे ती असीइच्छामि भंते सिद्धभत्ति काउस्सग्गो को तम्सा लोचेउं । सम्मणाण सम्मदंसण सम्मचारित्त जुत्ताणं, अदिह कम्म विप्प मुक्काणं, अठगुण संपण्णाणं, उढ्ढलोयमच्छयम्मि पयळ्यिाणं, तब सिद्धाणं, णय सिद्धाणं, संजम सिद्धारणं, अतीताणागद वट्टमाण कालत्तय सिद्धाणं, सव्व सिद्धाणं सया णिच्च कालं अंचेमि, वंदामि, पूजेमि, पमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगईगमणं, समाहिमरणं, जिण गुण संपत्ति होउ मज्झं। * समाप्त *
.
[६७]