________________
रस लोलुपता शरीर का नाश करती है।
(सिद्ध भक्तिः सिद्धानुद्भूतकर्मप्रकृतिसमुदया, न्साधितात्मस्व भावान् । वंदे सिद्धिप्रसिध्धे तदनुपम, गुण प्रग्रहा कृष्टि तुष्टः ॥ सिद्धःस्वात्मोपलब्धिः प्रगुणगुण गणोच्छादि दोषापहारात् । योग्योपादानयुक्त्या दृषद इह यथा हेम भावोपलब्धिः ॥१॥
नाभावः सिद्धिरिष्टा न निजगुण हतिस्तत्तपोभिर्न युक्तेः । अस्त्यात्मानादिबद्धः स्वकृतजफलभुक् तत्क्षयान्मोक्षभागी॥ ज्ञाता दृष्टा स्वदेह प्रमिति रुप समाहार विस्तार धर्मा ।
प्रौव्योत्पत्ति व्ययात्मास्वगुणयुत इतो नान्यथा साध्य सिद्धिः ॥२॥ स त्वन्तर्बाह्यहेतु प्रभव विमल सद्दर्शन ज्ञान चर्या । संपद्धति प्रघात क्षत रित तया व्यजिता चिन्त्यसारैः॥ कैवल्यज्ञानदृष्टि प्रवरसुख महावीर्य सम्यक्त्व लब्धि । ज्योति तिायनादि स्थिरपरम गुणरै तै समानः ॥३॥
जानन्पश्यन्समस्तं सममनुपरतं संप्रतृप्यन्वितन्वन् । धुन्वन्ध्वान्तं नितान्तं निचितमनुसमं प्रीणयन्नीशभावम् ।। कुर्वन्सर्व प्रजानाम परमभिभवन् ज्योतिरात्मान मात्मा।
आत्मन्ये वात्मनासौ क्षणमुपजनयन्सत्स्वयंभूः प्रवृत्तः ॥४॥ छिन्दन्शेषान शेषान्निगलबल कली स्तैरनन्तस्वाभावः । सूक्ष्मत्वान यावगाहागुरुलघुकगुणः क्षायिकः शोभमानः । अन्यैश्चान्यव्यपोह प्रवण विषय संप्राप्ति लब्धि प्रभावै । रुध्वं बज्यास्वभावात्समयमुपगतो धाम्नि संतिष्टतेऽनये ॥५॥
अन्याकाराप्तिहेतुर्न च, भवति परो येन तेनाल्पहीनः । प्रागात्मोपात्त देह प्रतिकृति रुचिराकार एव ह्यमूर्तः ॥ क्षुत्तृष्णाश्वासकास ज्वर मरण जरानिष्ट योग प्रमोह ।
व्यापत्यायु प्रदुःख प्रभव भवहतेः कोऽस्य सौख्यस्य माता ॥६॥ [६६]