________________
धन लोलुपता स्नेह का नाश करती है।
-: चौबीस तीर्थकरांची स्तुति :
त्थोस्सामिहं जिणवरे तित्थयरे केवली अणन्त जिणे । गरपवरलोयमहिए, विहुयरयमले महप्पण्णे ॥१॥ लोयस्सु ज्जोययरे, धम्मं तित्थंकरे जिणे वंदे। अरहते कित्तिस्से, चउवीसं चेव केवलिणो ॥२॥
उसहमजियं च वंदे, संभवमभिणंदणं च सुमईच। पउमप्पहुं सुपासं, जिणं च चंदप्पहं वंदे ॥३॥ सुविहिं च पुष्फयंतं, सीयल सेयं च वासुपुज्जं च ।
विमलमणंतं भयवंधम्म संति च वंदामि ॥४॥ कुंथु च जिणरिदं, अरं च मल्लि च सुव्वयं च मि । वंदाम्यरिढणेमि तह पासं वढ्ढमाणं च ॥५॥ एवं मम भित्थुया विहुयरयमला पहीण जरमरणा। चउवीसं पि जिणवरा, तित्थयरा मे पसीयंतु ॥६॥
कित्तिय वंदिय महिया एदे लोगोत्तमा जिणा सिद्धा। आरोग्गणाणंलाह, दितु समाहिं च मे बोहि ॥७॥ चंदेहि णिम्मलयरा, आइहि अहियपहा सत्ता। सायरमिव गंभीरा, सिद्धा सिद्धि मम दिसंतु ॥८॥
[६५]