________________
विश्वास देके छलना सबसे बड़ा पाप है।
॥ श्री॥
॥ श्री॥
प्रतिक्रमण
जिनेन्द्र मुन्मूलित कर्म बन्ध, प्रणम्यसन्मार्ग कृतस्वरूपम् ।
अनंत बोधादि भवं गुणोघं, क्रियाकलापं प्रकटं प्रवक्ष्ये ॥१॥
अथाहत्पूजारम्भ क्रियायां पूर्वाचार्या नु क्रमेण सकल कर्म क्षयार्थभाव पूजा वन्दना स्तव समेतं श्रीमत्सिद्ध भक्ति कायोत्सर्ग करोम्यहम् ॥
ॐ णमो अरहताणं । णमो सिद्धाणं । णमो आयरिणाणं । णमो उवज्झायाणं णमो लोए सव्वसाहूणम् ॥१॥
चत्तारि मंगलं । अरहंत मंगलं ॥ सिद्ध मंगलं । साहू मंगलं ॥ केवलि पण्णत्तो धम्मो मंगलं ।। चत्तारि लोगुत्तमा । अरहंत लोगुत्तमा । सिद्ध लोगुत्तमा । साहु लोगुत्तमा । केवलि पण्णत्तो धम्मो लोगुत्तमा ॥ चत्तारि सरणं पन्वज्जामि । अरहंत सरणं पव्वज्जामि ॥ सिद्धसरणं पव्वज्जामि । साहुसरणं पवज्जामि ।। केवलि पण्णत्तो धम्मो सरणं पन्वज्जामि ॥
॥ सामायिकादि करितो असी प्रतिज्ञा करणे ॥ अढाइज्जदीव दोसमुद्देसु, पण्णारस कम्मभूमिसु, जाव अरहंताणं भववंताणं आदियराणं तित्थयराणं जिणाणं जिणोत्तमाणं, केवलियाणं सिद्धाणं बुद्धाणं परिणिब्बुदाणं अंतयडाणं पारयडाणं, धम्माइरियाणं, धम्मेद सियाणं, धम्मेणायगाणं धम्मवर चाउरंग चक्कवट्टीणं देवाहि देवाणं,णाणाणं,दसणाणं, चरित्ताणं सदा करेमिकिरियम्मं ॥
॥ सामायिक ॥ करेमि भंते सामायियं, सव्वसावज्जजोगं पच्चक्खामि । जावज्जीवं तिविहेण मणसा, वचसा, कायेण ण करेमि, ण कारेमि, करतं पिण समणुमणामि । तस्सभंते अइचारं पडिक्कमामि जिंदामि, गरहामि जाव अरहताणं भयवंताणं पज्जुवासं करेमि तावकालं पावकम्म, दुचरियं वोसरामि ॥
॥ जाप्य : णमोकार मंत्राचे करावे ॥ तदुक्त:- जीविय मरणे लाहालाहे संजोग विप्प जोगेय ।
बंधुरि सुह दुक्खादो समदा सामायियं णाम ।। [६४]